This page has been fully proofread once and needs a second look.

मित्रप्राप्तिः
 
[ तन्त्रम् २
 
युक्त ए स्यात् । नो चेदनाहारेणात्मानं तव द्वारि व्यापादयिष्यामि । तच्छ्रुत्वा

हिरण्यकोऽत्ब्रवीत् । प्रत्यायितोऽहं भवता । तद्भवतु भवतोऽभिमतम् । परं मया
त्वद्व

त्वद्बु
द्धिपरीक्षणार्थमेतदभिहितं यथा यद्येवं मां विनाशयसि मा किल भवान्
मस्

मंस्य
तेऽज्ञोऽयं मया बुद्धिकौशलेनाभिहित इति । यत एतन्मया भवतः प्रदर्शित -

मधुना त्वदङ्कगतं मे शिरः । एवमुक्त्वा निर्गन्तुमारब्धः । ईपञ्षच्चार्धनिर्गतः पुन-

रेवावस्थितः । ततो वायसेनाभिहितः । भद्र किमद्यापि ममोपरि किचिदविश्वास-

कारणं यद्दुर्गान्न निर्गच्छासछसि । सोऽब्रवीत् । अस्ति किंचिद्वक्तव्यम् । इह हि

चित्तवित्ताभ्यां लोको यापयति । तयोर्वैरैम् । चित्तसंगमं वृद्धये न पुनर्वित्तम् ।

प्रभूतानपि विनाशाय कश्चिल्लावकेभ्यस्तिलान् प्रयच्छति । किमसावुपकाराय

न मूलोच्छित्तये ।
 

 
नोपकारः सुहृच्चिहंह्नं नापकारोऽरिलक्षणम् ।

प्रदुष्टमप्रदुष्टं वा चित्तमेवात्र कारणम् ॥ २३ ॥

 
नाहमुपलब्धचित्तस्त्वत्तो बिभमि । किं तु त्वदीयान्यमित्रपार्श्वात् कदा-

चिन्मम विश्वस्तस्य विनाशः स्यादिति । अथासावाह ।
 

 

 
गुणवन्मित्नाशेन यन्मित्रमुपलभ्यते ।

शालिस्तम्ब विरोद्वाधारं श्यामाकमिव तत्त्यजेत् ॥ २४ ॥

 
तच्च श्रुत्वा सत्वरं निर्गत्य सादरं परस्परं समागतौ ।

 
प्रीति निरन्तरां कृत्वा दुर्भेदां नखमांसवत् ।

मूषको वायसञ्श्चैव गतावेकारिमित्रताम् ॥२५ ॥

 
सुमुहूर्तं च स्थित्वा हिरण्यको वायसं संभोज्य विसृज्य गृहं प्रविष्टः ।

वायसोऽपि स्वस्थानं गतः । लघुपतनकोऽपि निकिंचिद्वनगहनमनुप्रविश्य शार्दूल-.

व्यापादितमेकं वनमहिषं दृष्टा तलट्वा तत्र प्रकाममाहारं कृत्वा मांसपेशीमादाय हिरण्य-

कांतिकमेवागतस्तं चाहूतवान् । एह्येहि भद्र हिरण्यक भक्ष्यतामिदं मयोपनीतं

मांसमिति । तस्यापि च कृते तेन हिरण्यकेनादृतेन भूत्वा श्यामाकतण्डुलानां

निस्तुषाणां सुमहान् पुञ्जः कृतः । आह च । सखे भक्ष्यन्तामिमे स्वसामर्थ्येन

मयोपनीतास्तण्डुला इति । ततस्तौ च परस्परं सुतृप्तावपि स्नेहसूचनार्थं भक्षित-

वन्तौ प्रतिदिनं च तयोः कुशलप्रमैश्नैर्विश्रम्भालापौधपैश्च लोकातीतस्नेहपुरःसरः

कालोऽतिवर्तते । अर्थ कदाचिद्वायसः समागत्य हिरण्यकमाह । भद्र हिरण्यक