This page has not been fully proofread.

मित्रप्राप्तिः
 
[ तन्त्रम् २
 
युक्त एष स्यात् । नो चेदनाहारेणात्मानं तव द्वारि व्यापादयिष्यामि । तच्छ्रुत्वा
हिरण्यकोऽत्रवीत् । प्रत्यायितोऽहं भवता । तद्भवतु भवतोऽभिमतम् । परं मया
त्वद्वद्धिपरीक्षणार्थमेतदभिहितं यथा यद्येवं मां विनाशयसि मा किल भवान्
मस्तेऽज्ञोऽयं मया बुद्धिकौशलेनाभिहित इति । यत एतन्मया भवतः प्रदर्शित -
मधुना त्वदङ्कगत मे शिरः । एवमुक्त्वा निर्गन्तुमारब्धः । ईपञ्चार्धनिर्गतः पुन-
रेवावस्थितः । ततो वायसेनाभिहितः । भद्र किमद्यापि ममोपरि किचिदविश्वास-
कारणं यदुर्गान्न निर्गच्छास । सोऽब्रवीत् । अस्ति किंचिद्वक्तव्यम् । इह हि
चित्तवित्ताभ्यां लोको यापयति । तयोर्वैरैम् । चित्तसंगमं वृद्धये न पुनर्वित्तम् ।
प्रभूतानपि विनाशाय कचिल्लावकेभ्यस्तिलान् प्रयच्छति । किमसावुपकाराय
न मूलोच्छित्तये ।
 
नोपकारः सुहृच्चिहं नापकारोऽरिलक्षणम् ।
प्रदुष्टमप्रदुष्टं वा चित्तमेवात कारणम् ॥ २३ ॥
नाहमुपलब्धचित्तस्त्वत्तो बिभमि । किं तु त्वदीयान्यमित्रपार्श्वात् कदा-
चिन्मम विश्वस्तस्य विनाशः स्यादिति । अथासावाह ।
 

 
गुणवन्मित्वनाशेन यन्मित्रमुपलभ्यते ।
शालिस्तम्ब विरोद्वारं श्यामाकमिव तत्त्यजेत् ॥ २४ ॥
तच्च श्रुत्वा सत्वरं निर्गत्य सादरं परस्परं समागतौ ।
प्रीति निरन्तरां कृत्वा दुर्भेदां नखमांसवत् ।
मूषको वायसञ्चैव गतावेकारिमितताम् ॥२५ ॥
सुमुहूर्तं च स्थित्वा हिरण्यको वायसं संभोज्य विसृज्य गृहं प्रविष्टः ।
वायसोऽपि स्वस्थानं गतः । लघुपतनकोऽपि निगहनमनुप्रविश्य शार्दूल-.
व्यापादितमेकं वनमहिषं दृष्टा तल प्रकाममाहारं कृत्वा मांसपेशीमादाय हिरण्य-
कांतिकमेवागतस्तं चाहूतवान् । एह्येहि भद्र हिरण्यक भक्ष्यतामिदं मयोपनीतं
मांसमिति । तस्यापि च कृते तेन हिरण्यकेनाहतेन भूत्वा श्यामाकतण्डुलानां
निस्तुषाणां सुमहान् पुञ्जः कृतः । आह च । सखे भक्ष्यन्तामिमे स्वसामर्थ्येन
मयोपनीतास्तण्डुला इति । ततस्तौ च परस्परं सुतृप्तावपि स्नेहसूचनार्थं भक्षित-
वन्तौ प्रतिदिनं च तयोः कुशलप्रमैर्विश्रम्भालापौध लोकातीतनेहपुरःसरः
कालोऽतिवर्तते । अर्थ कदाचिद्वायसः समागत्य हिरण्यकमाह। भद्र हिरण्यक