This page has been fully proofread once and needs a second look.

तन्त्रम् २]
 
काकमूषककूर्ममृगकथा
 
५३
 
रमुभयवैरं च । वायस आह । कस्तयोर्विशेषः । सोऽब्रवीत् । यो विहन्यात्पर-

स्परमन्योन्येन भक्ष्यते परस्परा पकारात्तदुभयवैरं यथा सिंहगजानाम् । यः

पूर्वमेव हत्वा भक्षयति न चासौ तस्यापकरोति न हिनस्ति न भक्षयति ।

तदेकाङ्गवैरमकस्माद्यथाश्वमहिषाणां मार्जारमूषकाणामहिनकुलानाम् । किमश्वो

महिषस्य सर्पोंपो वा बभ्रोर्मूषको वा मार्जारस्यापकरोति । तत्सर्वथा किमशक्येन

समयकारणेन । अपि च
 
अन्यच्च
 

 
सुहृदयमिति दुर्जनेऽस्ति काशा

बहु कृतमस्य मयेति लुप्तमेतत् ।

स्वजन इति पुराण एष शब्दो

धनलवमात्र निबन्धनो हि लोकः ॥ १६ ॥
 

 
अन्यच्च
 
इष्टो वा बहुसुकृतोपलालितो वा

श्
लिष्टो वा व्यसनशताभिरक्षितो वा ।

दौः शील्याज्जनयति नैव जात्वसाधु-

र्
वित्स्रम्भं भुजग इवाङ्कमध्यसुप्तः ॥ १७ ॥

 
महताप्यर्थसारेण यो विश्वसिति शत्रुषु ।

भार्यासु च विरक्तासु तदन्तं तस्य जीवितम् ॥ १८ ॥

 
सकृद्दुष्टं तु यो मितंत्रं पुनः संघाधातुमिच्छति ।
 

स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १९ ॥
 

 
अपराधो न मेऽस्तीति नैताद्विश्वासकारणम्।
 
*
 

विद्यते हि नृशंसभ्यो भयं गुणवतामपि ॥ २० ॥
 

 
वायस आह । श्रुतं मयैतत् । तथापि सर्वात्मना त्वया सह मैत्री
रीं
करिष्यामि । शक्यं चैतत् । तथाहि ।
 

 
द्रवत्वात्सर्वलोहानां निमित्तान् मृगपक्षिणाम् ।

भयाल्लोभाच्च मूर्खाणां संगतं दर्शनात्सताम् ॥ २१ ॥
 

 
किंच
 
मृद्टवत्सुखभेद्यो दुःसंधानञ्श्च दुर्जनो भवति ।

सुजनस्तु कनकघटवद्दुर्भेद्यः संधनीयायश्च ॥ २२ ॥

 
एतैर्गुणैरुपेतो भवदन्यः को मया प्राप्तव्यः । तथा त्वया समयो मे