This page has been fully proofread once and needs a second look.

तन्त्रम् [२]
 
काकमूषककूर्ममृगकथा
 
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुण:

कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ ६ ॥

 
एवमुक्त्वा हिरण्यकश्चित्रग्रीवस्य पाशं छेत्तुमारब्धः । चित्रग्रीव आह ।

भद्र मैवं कुरु । प्रथमं मम परिजनस्य पाशाश्छिद्यन्तां तद्नु ममापि च ।

एवं द्वितीय तृतीये हिरण्यकः कुपितोऽब्रवीत् । भद्र कथं स्वव्यसनोपेक्षां कृत्वा

परस्य व्यसनमोक्षः क्रियत इति । सोऽब्रवीत् । भद्र न मन्युः कार्य: ।
यः ।
अन्यानपि परित्यज्य ममाश्रिता एते सर्वे वराकाः । तत्कथमेतावन्मात्रमपि

संमानं न करोमि । तद्यावयं भवान् मम पाशं न छिनत्ति तावदश्रान्तमेषां

छेत्स्यसि । आदौ च मम छिन्ने <error>कदाचिद्भवाञ्छ्रमममियात्</error><fix>कदाचिद्भवाञ्छ्रममियात्</fix> । तच्चासाधु । यत एवं

मयाभिहितम् । तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह । मया तव परीक्षेयं कृता ॥

साध्वाश्रयणीयगुणोपेतोऽसि ।
 
५१
 

 
कारुण्यं संविभागच यथा भृत्यपु लक्ष्यते ।

चित्तेनानेन ते शक्या त्रैलोक्यस्यापि नाथता ॥ ७ ॥

 
एवमुक्त्वा सर्वेषां पाशछेदः कृतः । मुक्तबन्धनस्तु चिलग्रीवो हिरण्य-

कमापृच्छ्य संप्रेषित उत्पत्य सपरिवारः स्वाश्रयं ययौ । हिरण्यकोऽपि स्वं

दुर्गं प्रविष्टः । लघुपतकोऽपि सर्वं तं चित्रप्ग्रीवबन्धमोक्षं विलोक्य साश्चर्
यं
व्यचिन्तयत् । अहो बुद्धिरस्य हिरण्यकस्य शक्तिञ्श्च दुर्गस्य सामग्री च ।

तन्ममापि युक्तं हिरण्यकेन सह चित्रग्रीववत् प्रीतिकरणम् । येनास्माकमपी-

दृ
शानि पाशबन्धनव्यसनान्युत्पद्यन्त इति । एवं संप्रधार्य तस्मात्पादपाद-

वतीर्य बिलद्वारमाश्रित्य पूर्वोपलब्धनामानं हिरण्यकं समाहूतवान् । भद्र

हिरण्यक इतस्तावदिति । तच्छ्रुत्वा हिरण्यको व्यचिन्तयत् । किमन्योऽपि

कश्चित् सावशेषबन्धनः कपोतोऽवतिष्ठते यो मां व्याहरति । आह च । भोः

को भवान् । स आह । लघुपतनको नाम वायसोऽहम् । तच्छ्रुत्वा हिरण्य-

कोऽभ्यन्तरात्तं दरीद्वारगतं वायसं दृष्ट्वा ब्रवीत् । अपगम्यतामस्मात् स्थाना-

दिति । वायसोऽब्रवीत् । अहं चित्रग्रीवमोक्षणं <error>त्वत्सकाशादृष्टाट्वा</error><fix>त्वत्सकाशाद्दृष्ट्वा</fix> त्वया सह

मित्रत्वमिच्छामि । तत् कदाचिन्ममापीदृग्व्यसने जाते तव पार्श्वान्मुक्ति-

र्भवति । तन्मामवश्यं मैत्र्येणानुग्रहीतुमर्हति भवान् । हिरण्यको विहस्याह ।

का त्वया सह मम मैत्री ।