This page has been fully proofread once and needs a second look.

मित्रप्राप्तिः
 
[ तन्वम् २
 
T
 
दुरात्मा कपोतान् प्रति करिष्यतीति । चित्रग्रीवोऽपि तद्भिप्रायं ज्ञात्वा सहाया-

नाह । अयं दुरात्मा बद्धाशोऽनुधावति लुब्धकः । अतोऽस्माकमदर्शनमेव श्रेयः ।

सुदूरमुत्पत्य गिरितरुविषमभूभागानामुपरि गम्यतामिति । अथान्तर्हिता जालं

गृहीत्वा पक्षिणः । अथ लुब्धकोऽपि तान् दृष्टेरगोचरतां गतान् विज्ञाय निराशः

प्रतिनिवृत्तः । चित्रप्रविोग्रीवोऽपि तं प्रतिनिवृत्तं दृष्टाट्वा तानब्रवीत् । भो निवृत्तः स

दुरात्मा लुब्धकः । तदस्माकमपि प्रतिनिवृत्य गन्तुं श्रेयो महिलारोप्यमेव । त
त्र
प्रागुत्तरदिग्भागे मम प्रियसुहृद्धिरण्यको नाम मूषकः प्रतिवसति । तत्सकाशम-

विलम्बितं गच्छामः । सोऽस्माकं पाशांश्छेत्स्यति समर्थञ्श्चायमापद्विमोक्षणायेति ।

तथेति ते हिरण्यकबिलसमीपं प्राप्य संनिपतिताः । हिरण्यकोऽपि नीतिज्ञोऽपाय-

शङ्कया शतमुखबिलं कृत्वा तत्र निवसति । पक्षिपातचकितहृदयो हिरण्यको

निभृतमवस्थितः । चित्रप्ग्रीवोऽपि बिलमुखमारोप्यैवमाह। भद्र हिरण्यक । इत-

स्तावदिति । तच्च श्रुत्वा बिलदुर्गान्तर्गत एव हिरण्यकोऽब्रवीत्। को भवा-

निति । असावप्याह । चित्रग्रीवोऽहं तव सुहृदिति । सोऽपि तदाकर्ण्य पुल-

किततनुः प्रहृष्टात्मा ससंभ्रमं निर्गत्य चित्रग्रीवं सपरिवारं पाशबद्धमालोक्य

सविषादमाह । भद्र किमिदम् । कथय कथयेति । स आह । भद्र विद्वानसि

किमनेन पृष्टेन । उक्तं च
 
५०
 

 
यस्माच्च येन च यदा च यथा च यच्च

यावच्च यत्र च शुभाशुभमात्मकर्म ।

तस्माच्च तेन च तदा च तथा च त
च्च
तावच्च तत्र च कृतान्तवशादुपैति ॥ ३ ॥
 

 
हिरण्यक आह । एवमेतत् ।

 
सदशाद्योजनशतात् पश्यतहिातीहामिषं खगः ।

स एव काले संप्राप्ते पाशबन्धं न पश्यति ॥ ४ ॥

 
शशिदिवाकरयोर्ग्रहपीडनं

गजभुजङ्गमयोरपि बन्धनम् ।

मतिमतां च निरीक्ष्य दरिद्रतां
 

विधिरहो बलवानिति मे मृतिः ॥ ५ ॥

 
व्योमैकान्तविहारिणोऽपि विहगा: संप्राप्नुवन्त्यापदं

भ्ध्यन्ते निपुणैरगा धस लिलान् मीनाः समुद्रावपि ।