This page has been fully proofread once and needs a second look.

अथ मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् ।
 

 
अथेदमारभ्यते मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् । यस्यायमाद्यः श्लोकः ।

 
असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
 

साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १ ॥

 
राजपुत्लारा ऊचुः । कथमेतत् । विष्णुशर्मा कथयति । अस्ति दाक्षिणात्ये

जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे महान् स्कन्धशाखोपचितः

शाल्मलिवृक्षः । तत्र नानादिग्देशादागत्य राखौत्रौ पक्षिणो निवसन्ति । तत्र

लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्रातःसमय आहारार्थ-

मुच्चालित उग्ररूपं स्फुटितकरचरणमतिपरुषशरीरं जालहस्तं सलगुडं द्वितीयभिव
मिव
कालं पक्षिबन्धव्याधं तद्वृक्षाभ्याशमुपगतमपश्यत् । तं दृष्ट्वा शङ्कितमना

अचिन्तयत् । किमयं दुरात्मा चिकीर्षति । किं ममैवानर्थायाहोस्वित् कश्चिदन्यो-
S

स्याभ्ध्यवसायः । इति पश्यन्नवस्थितः । असावपि लुब्धकस्तत्र वृक्ष आगत्य

जालं वितत्य धान्यकणानवकीर्य नातिदूरे निभृतमवस्थितः । अथ तत् चित्र-

ग्रीवो नाम कपोतराजः कपोतसहस्रपरिवारो नभसि परिभ्रमंस्तान् कणानपश्यत्

प्रलोभितमतिराहारनिमित्तं जालमपतत् सपरिवारो निःशेषं स्नायुपाशैर्बद्धश्च ।

लुब्धकोऽपि तं दृष्टाट्वा प्रहृष्टमना लगुडमुद्यम्याधावत् । चित्रग्रीवोऽपि स्वानु-

चरानितश्चेतञ्श्च परिभ्रमतो दृष्ट्वा तैर्विचित्रचञ्चुचरणैराकृष्यमाणे जाले तानत्ब्र-

वीत् । अपाय एष महानस्माकमापतितः । एक एवात्रोपायः । सर्वैरप्येकचित्त-

र्भूत्वा खमुत्पत्य सुदूरं गम्यताम् । अन्यथाशक्यं जालमपहर्तुमिति । तथा च

तैर्जीवितार्थिभिरनुष्ठितम् । जालमपहृत्येषुक्षेपमात्रं नसो मार्गमुत्सृज्य वियति

प्रस्थिताः । लुब्धकोऽपि जालं पक्षिभिर्नीयमानं दृष्टाट्वाभूतपूर्वभिमामिदमिति चिन्तय-

न्नू
र्ध्वानो धावन्नेवमवधारयामास ।
 

 
संहतास्तु हरन्तीमे मम जालं विहंगमाः ।
 

यदा तु विवदिष्यन्ति वशमेष्यन्ति मे तदा ॥ २ ॥
चित्रप्

 
चित्रग्
रीवोऽपि तं क्रूरमनुयान्तं दृष्ट्वा शीघ्रं गन्तुमारब्धः । लघुपतनको-
झ्

ऽप्
याहारचिन्तामुत्सृज्य कौतुकात् कपोतवृन्दमेवानुगतश्चिन्तयति । कथमयं