This page has not been fully proofread.

अथ मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् ।
 
अथेदमारभ्यते मिलप्राप्तिर्नाम द्वितीयं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
 
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १ ॥
राजपुत्ला ऊचुः । कथमेतत् । विष्णुशर्मा कथयति । अस्ति दाक्षिणात्ये
जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे महान् स्कन्धशाखोपचितः
शाल्मलिवृक्षः । तव नानादिग्देशादागत्य राखौ पक्षिणो निवसन्ति । तल च
लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्रातःसमय आहारार्थ-
मुच्चालित उग्ररूपं स्फुटितकरचरणमतिपरुषशरीरं जालहस्तं सलगुडं द्वितीयभिव
कालं पक्षिबन्धव्याधं तद्वृक्षाभ्याशमुपगतमपश्यत् । तं दृष्ट्वा शङ्कितमना
अचिन्तयत् । किमयं दुरात्मा चिकीर्षति । किं ममैवानर्थायाहोस्वित् कश्चिदन्यो-
Sस्याभ्यवसायः । इति पश्यन्नवस्थितः । असावपि लुब्धकस्तत्र वृक्ष आगत्य
जालं वितत्य धान्यकणानवकीर्य नातिदूरे निभृतमवस्थितः । अथ तत्व चित्र-
ग्रीवो नाम कपोतराजः कपोतसहस्रपरिवारो नभसि परिभ्रमंस्तान् कणानपश्यत्
प्रलोभितमतिराहारनिमित्तं जालमपतत् सपरिवारो निःशेषं स्नायुपाशबद्धश्च ।
लुब्धकोऽपि तं दृष्टा प्रहृष्टमना लगुडमुद्यम्याधावत् । चित्रग्रीवोऽपि स्वानु-
चरानितश्चेतञ्च परिभ्रमतो दृष्ट्वा तैर्विचित्रचञ्चुचरणैराकृष्यमाणे जाले तानत्र-
वीत् । अपाय एष महानस्माकमापतितः । एक एवात्रोपायः । सर्वैरप्येकचित्त-
र्भूत्वा खमुत्पत्य सुदूरं गम्यताम् । अन्यथाशक्यं जालमपहर्तुमिति । तथा च
तैर्जीवितार्थिभिरनुष्ठितम् । जालमपहृत्येषुक्षेपमात्रं नमसो मार्गमुत्सृज्य वियति
प्रस्थिताः । लुब्धकोऽपि जालं पक्षिभिनयमानं दृष्टाभूतपूर्वभिमा चिन्तय-
अर्ध्वानो धावन्नेवमवधारयामास ।
 
संहतास्तु हरन्तीमे मम जालं विहंगमाः ।
 
यदा तु विवदिष्यन्ति वशमेष्यन्ति मे तदा ॥ २ ॥
चित्रप्रीवोऽपि तं क्रूरमनुयान्तं दृष्ट्वा शीघ्रं गन्तुमारब्धः । लघुपतनको-
झ्याहारचिन्तामुत्सृज्य कौतुकात् कपोतवृन्दमेवानुगतश्चिन्तयति । कथमयं