This page has been fully proofread once and needs a second look.

४४
 
मित्रभेदम्
 
[ तन्त्रम् १
 
पृष्टश्च । भोः किमिदम् । ततोऽसावब्रवीत् । अहमनेन दुष्पुत्रेण दुष्टबुद्धिनावस्था-

मिमां प्रापित इति । एवमभिवदन् पञ्चत्वमुपगतः । अथ तै राजाधिकृत-

स्तमर्थं ज्ञात्वा धर्मबुद्धये तद्धनं दापयित्वा दुष्टबुद्धिः शूले निक्षिप्तः ।

 
इति त्रयोदशी कथा समाप्ता ।
 
5
 

 
अतोऽहं ब्रवीमि । दुष्टबुद्धिबुद्धिश्चेति । आख्याते चाख्यानके पुनः कर-

टको दमनकमब्रवीत् । धिङ्मूर्खातिपाण्डित्येन त्वया दग्धः स्ववंशः । साधु

चेदमुच्यते ।
 

 
लवणजलान्ता नद्यः स्त्रीभेदान्तानि बन्धुहृदयानि ।
 
10
 

पिशुनजनान्तं गुह्यं दुष्पुत्रान्तानि च कुलानि ॥ १६० ॥

 
अपि च यस्य तावन् मनुष्यस्यैकस्मिन्नेव मुखे जिहाह्वाद्वयं भवति

कस्तस्य विश्वासमियात् । उक्तं च
 

 

 
द्विजिह्वमुद्वेगकरं क्रूरमेकान्तनिष्ठुरम् ।

खलस्याहेश्च वदनमपकाराय केवलम् ॥ १६१ ॥

 
तन्ममाप्यनेन तव चरितेन भयमुत्पन्नम् । कस्मात्

 
मा गाः पिशुनवित्स्रम्भं ममायं पूर्वसंस्तुतः ।

चिरकालोपचीर्णोऽपि दशत्येव भुजंगमः ॥ १६२ ॥

 
विद्वानृजुरभिगम्यो विदुपिषि शठे चाप्रमादिना भाव्यम् ।

ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा वर्ज्य: ॥ १६३ ॥

 
तन्न केवलमात्मीयवंशविनाशस्त्वया प्रयतितः किं पुनरघुधुना स्वामिनोऽ-
20

पि व्यभिचरितम् । तद्यतस्त्वं स्वं स्वामिनमिमां दशां नयसि तस्य तवान्य-

स्तृणभूतः । उक्तं च
 
15
 
25
 

 
तुलां लोहसहस्रस्य यत्र खादन्ति मूषकाः ।
 

गजं तत्र हरेच्छथेछ्येनो दारके कोऽत्र विस्मयः ॥ १६४ ॥

 
दमनकोऽब्रवीत् । कथं चैतत् । सोऽब्रवीत् ।
 

 
अथ लोहभक्षकमूषककथा नाम पञ्चदशी कथा ।

 
अस्ति कस्मिंश्चिदधिष्ठाने क्षीणविभवो वणिक्पुत्रः । स देशान्तरमर्थो-

पार्जननिमित्तं प्रस्थितः । तस्य च गृहे पूर्वपुरुपोषोपार्जिता लोहपलसहस्र घटिता

तुलास्ति । स चान्यस्मिन् वणिक्पुत्रके तां निक्षिप्य देशान्तरमर्थोपार्जनाय