This page has been fully proofread once and needs a second look.

मित्रभेदम्
 
[ तन्त्रम् १
 

 
स्वभाग्यप्रचोदितं रौप्यदीनारसहस्रं प्राप्तम् । स तु दुष्टबुद्धिना सह संप्रधार्य

कृतार्थावावां तद्गृहीत्वा स्वनगरं गच्छाव इति निश्चित्य प्रत्यागतौ । अधि-

ष्ठानसमीपे धर्मबुद्धिनाभिहितम् । दीनारा अर्धविभागेन विभज्यन्तां स्वगृ-

हान् प्रविशावोऽधुना सुहृत्स्वजनादिसमक्षमुज्ज्वलं वत्स्यावः । अथ दुष्ट-
5

बुद्धिरन्तः कुटिलहृदयः स्वार्थसिद्धये तमाह । भद्र वित्तशेपोषो यावदावयोः

सामान्यस्तावदविच्छिन्नः स्नेहसद्भावः । किं त्वेकमेकं शतं गृहीत्वा शेमिदैव
हैव
भूमौ निक्षिप्य स्वगृहं प्रविशावो भूयोऽपि प्रयोजने संजाते तन्मात्रं समेत्या-

स्मात् स्थानान्नध्नेष्यावः । तेनोक्तम् । यथाह भवान् । तथा चानुष्ठिते शेपं
षं
वृक्षमूले भूमौ सुगुप्तं कृत्वा स्वगृहं प्रविष्टौ । अथ तद्वर्षाभ्यन्तरे दुष्टबुद्धिरस-
10

द्व्ययव्यसनित्वाद्भाग्यछिद्रतया च क्षीणप्रत्यंशः पुनरपि च निधितो धर्मबुद्धि-

ना सहापरं शतं शतं विभक्तवान् । तदपि द्वितीयवर्पाषाभ्यन्तरे तथैव क्षीणम् ।

एवं गते दुष्टबुद्धिश्चिन्तयामास । यदि पुनस्तेन सह शतं विभजामि ततः

शेषैश्चतुर्भिः शतैरपहृतैरपि किमल्यैःपैः । शेषैः <flag>रिड्भिरपहृतैः</flag> समस्तान्येवासाद-

यामि । इति निश्चित्यैकाकी भूत्वा तामर्थमालात्रामपनीय तं भूप्रदेशं समीकृत-
15

वान् । अतिक्रान्ते च मासमात्रे स्वयं गत्वा धर्मबुद्धिमभिहितवान् । भद्र ।

अस्ति मे व्ययः । एहि समविभागं शेषस्य वित्तस्य कुर्व इति । प्रतिपन्ने च

धर्मबुद्धिना सह गत्वा तमेवोद्देशं खातकर्म कर्तुमारब्धः । खन्यमाने च

भूभागे यदास।सावर्थो न दृश्यते तदा प्रथमतरं धृष्टतया दुष्टबुद्धि: पापाषाणेना-

त्मनः शिरोऽताडयदब्रवीच्च ससंभ्रमम् । भो धर्मबुद्धे त्वयैवापहृत-
20

मेतद्धनं नान्येन । तत् प्रयच्छ मे तस्यार्धम् । स आह । नैतञ्च्चौर्यकर्माचरामि

त्वयापहृतमिति । एवं परस्परं विवदमानौ राजकुलमुपागतौ । आवेदिते च

तस्मिन्नर्थेऽवगतेऽव्यक्तव्यवहारदुश्छेदतया धर्माधिकृतैः संनिरुद्धौ । पञ्चरात्रा-

भ्यन्तराच्च दुष्टबुद्धिनाधिकृतानां प्रतिज्ञातम् । साक्षी ममास्त्यत्र व्यवहारे दीना-

राणाम् । इदानीं पृच्छ्यतामिति । तैस्तु व्यवहार निवर्तनार्थं पृष्टः । कस्ते साक्षी
25

दर्शयस्वेति । सोऽब्रवीत् । यस्यैव वृक्षस्य मूळेले स्थापितं द्रव्यं स एव वृक्षः

साक्षीति । अथ तैर्धर्माधिकृतैर्विस्मयादभिहितम् । कथं वनस्पतिर्मन्त्रयिष्यति ।

भवतु परस्मिन् दिने प्रतिपादयिष्यतीति । कृतप्रतिमुभुवौ द्वापि स्वगृहं विस-

र्
जितौ । अथ दुष्टबुद्धिना स्वगृहं गत्वा पिता याचितः । तात मजूद्धस्तगतास्ते

दीनाराः । किं तु तव वाङ्मालात्रावद्धा स्तिष्ठन्ति पिताह । किमन्त्र कार्यम् ।
 
४२