This page has been fully proofread once and needs a second look.

5
 
10
 
मित्रभेदम्
 
[ तन्त्रम् १
 
ये सामदानभेदास्ते किल बुद्धेरनावृतं द्वारम् ।

यस्तु चतुर्थ उपायस्तमाहुरार्याः पुरुषकारम् ॥ १३४ ॥

 
द्विपाशीविषसिंहा भिग्निजला निलविवस्वताम् ।

बलं बलवतां दृष्टमुपायाक्रान्तिनिष्फलम् ॥ १३५ ॥

 
प्रवृत्ता बहवः शूराः प्रांशवः पृथुवक्षसः ।

चक्षुष्मन्तोऽप्यबालाश्च किमित्यनुगता गतम् ॥ १३६ ॥

 
यदपि च मन्त्रिपुत्रोऽहमित्यवलेपादतिभूमिं गतोऽसि तद्प्यात्म-

विनाशाय ।
 
३८
 

 
यां लब्ध्वेन्द्रियनिग्रहो न महता भावेन संपद्यते

या बुद्धेर्न विधेयतां प्रकुरुते धर्मे न या वर्तते ।

लोके केवलवाक्यमात्ररचना यां प्राप्य संजायते
 

या नैवोपशमाय नापि यशसे विद्वत्तया किं तया ॥ १३७ ॥

 
शास्त्रे चामिभिहितः पञ्चाङ्गो मन्त्रस्तद्यथा । कर्मणामारम्भोपायः पुरुष-

द्रव्यसंपद् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति । सोऽय-
15

मधुना स्वामिनो महात्ययो वर्तते । तदत्र विनिपातप्रतीकारश्चिन्त्यताम् ।

 
अपि च
 

 
मन्त्रिणां भिन्नसंधाने भिषजां सांनिपातिके ।
 

कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ १३८ ।

 
तन्मूर्ख विपरीतबुद्धिरसि । विद्वन्मानित्वादात्मनोऽनर्थमुत्पादयसि ।
20

साधु चेदमुच्यते ।
 

 
ज्ञानं मदोपशमनं मन्दानां कुरुते मदम् ।
 

चक्षुः प्रबोधनं तेज उलूकानामिवान्ध्यकृत् ॥ १३९ ॥
 

 
तं च कृच्छ्रावस्थागतं स्वामिनं दृष्ट्वा करटकः परं विपाषादमगमत् ।

आह च । कष्टमिदमापतितं स्वामिनोऽनयोपदेशात् । अथवा साध्विमुच्यते ।

 
नराधिपा नीचमतानुवर्तिनो
 
25
 

बुधोपदिष्टेन पथा न यान्ति ये ।

विशन्ति ते दुर्गममार्ग निर्गमं
 

समस्तसंबाधमनर्थपञ्जरम् ॥ १४० ॥