This page has not been fully proofread.

मित्रभेदम्
 
न गोप्रहानं न महीप्रदानं
 
न चान्नदानं हि तथा प्रधानम् ।
यथा वदन्तीह महाप्रदानं
 
[ तन्त्रम् १
 
सर्वप्रदानेष्वभयप्रदानम् ॥ ११६ ॥
 
3 काकाऽब्रवीत् । अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा । एतद्वन्यदपि
प्रधानं महर्षिवचनं यथा श्रेयसामर्थे पापीयान समारम्भः । अपि चोक्तम्
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
 
ग्रामं जनपदस्यायें स्वात्मार्थे पृथिवीं त्यजेत् ॥ ११७ ॥
 
पुन । मा स्वामी स्वयं व्यापादयतु । मयाम्योपधिना वध आरब्धः ।
10 सोऽब्रवीत् । कथमिव । वायस आह । अयं तावद्वेतवस्थं स्वामिनमस्मांच
 
दृष्ट्वा स्वयमेवात्मानमन्यपुष्ट्यर्थं स्वर्गगमनाय सत्वहिताय निवेदयति । नतो
न दोपः । एवमभिहितवति वायसे सिंहो मतिभ्रममिवार्पितो न किंचिद-
प्युदाहृतवान् । असावपि पुनस्तत्सकाशं गत्वा कृतकवचन : प्रत्येकं विज्ञा-
पितवान् । अहो स्वामिनो महत्यवस्था वर्तते । नासिकान्तप्रामजीवितस्ति-
15 ष्ठति । तत्तेन विना कोऽस्माकमत्र कानने रक्षिता । तदस्य क्षुद्रोगात्पर-
लोकप्रस्थितस्य स्वयं गत्वा स्वशरीरदानं कुर्मो येन स्वाभिप्रसादस्यानृणतां
गच्छामः । इति । ततः कृतसंविद : सह कथनकेन सिंहसकाशं गताः ।
अथ काकेनोक्तम् । देव । आहारो न प्राप्तः । अनेकोपवासश्च स्वामी ।
तत्सर्वथा मनीयं मांसपमुज्यतामिति । अथासावाह । स्वल्पकायो भवान् ।
20 न युष्मच्छरीरोपभोगे कृतेऽप्यस्माकं किंचित्तृप्तिकारणं भवति । तस्मि
आपयासे गोमायुरप्येवमभिहितवाम । अस्मान मम विशिष्टतरं शरीरम।
सम्मरमाणैः क्रियता प्राणयात्रेति । तमपि सिंहस्यैवामिहितवाम अपयामे
व तस्मिन् दयाह आभ्यां मम विशिष्टतरं शरीरमिदमुपज्यतामिति ।
समयसाबाह । अल्पकायो भवानपीति कथनकोऽचिन्तयत !
25 नैवात्र कश्चिद्विनाश्यते । तदहमध्येवमेव त्रत्रीमि तत उत्थाय सिंहान्ति-
कमुपगम्याब्रवीत् । देव पथ्यो मम विशिवतरं शरीरम् । तस्माम्मच्छ-
रीरेणात्मनः प्राणयात्रा क्रियतामिति । एवमभिवदनेवासौ द्वीपिगोमायुभ्यां
विदारितोभयकुक्षि सः त्वमुपगतो भतिम्ोति :.
 
इस्मटमी कथा समासा ।