This page has been fully proofread once and needs a second look.

कथा ८ ]
 
सिंहानुचरोष्ट्रकथा
 
तम्
तस्यानुचरा स्त्रयो द्वीपिवायसगोमायवः । अथ तैस्तद्वनं भ्रमद्भिः सार्थवाह-

परिभ्रष्ट उष्ट्रो दृष्टः । तं चाविज्ञातपूर्वरूपं हास्यजननं दृष्टाट्वा सिंह: पृष्टवान् ।

इदमपूर्वं सत्त्वमिह वने पृच्छ्यताम् । कस्त्वं कुत आगत इति । ततोऽवगत-

तत्त्वार्थो वायसोऽब्रवीत् । कथनकनामोष्टोट्रोऽयमिति । ततस्तैर्विश्वास्य सिंह-

सकाशमानीतः । तेनापि यथावृत्तमात्मनो वियोग: सार्थवाहात्समाख्यातः ।

सिंहेन चास्याभ्युपपत्तिभयप्रदानं च दत्तम् । एवं च वर्तमाने कदाचित.
त्
सिंहो वन्यगजयुद्धरहनदनक्षतशरीरो गुहवासी संवृत्तः । पञ्चपदषट्सप्तदिवसाति-
का

क्रा
न्ते च काले सर्व एव त आहारवैकल्यादात्यायिकमापतिताः । यतोऽव-

सन्नास्ततः सिंहेनाभिहिताः । अहमनया क्षतरुजा न क्षमः पूर्ववदाहारं भवता-

मुत्पादयितुम् । तद्यूयमात्मार्थेऽपि तावद्भ्युदाद्यमं कुरुध्वमिति । ततस्ते प्रोचुः । 1()

एवं स्थितेषु देवपादेपुषु किमस्माकं पुष्ट्यर्थेन । इति सिंह आह । साध्वनु-

जीविवृत्तं मदुपरि भक्तिश्च भवताम् । अतिशोभनमभिहितम् । शक्ता भवन्तः

सजश्चाहम् । तन्ममैतद्वस्थस्योपनयताहारमिति । यदा च न किंचिदुदूचुस्
तहा
ते
तदा
नेनाभिहिताः । किमनया वीव्रीडया । अन्त्रिप्विष्यतां किंचित्सत्त्वम् । अहमेत-

दवस्थोऽपि युष्माकमात्मनश्चोत्पादयिष्ये प्राणयावात्रार्थमिति । एवमुक्तास्तेऽप्यु - 15
-
त्थाय वनान्तरं प्रविष्टा भ्रमितुमारब्धा यावत्रन्न किंचित्सत्त्वं पश्यन्ति

तावद्व्युदस्य कथनकं दुष्टमन्त्रमारब्धाः कर्तुम् । तत्र वायस आह । विना-

शिता वयमनेन स्वामिना स्वाधीनेऽध्प्यर्थे । तावाहतुः । कथम् । सोऽब्रवीत्

इमं कथनकमेव हत्वा किं न प्राणयात्रां कुर्म इति । तावाहतुः । अयमस्माकं

विश्वासोपगतः शरणागतो वयस्यत्वेऽनुज्ञातः । स आह । शप्ष्पभुजः पिशिता- 20

शिनानश्च विषमसंबन्धाः । ततस्ताधूवूचतुः । स्वामिनाप्यस्या भयप्रदानं त्तम् ।

तेन चायुक्तमशक्यं चैतवितिदिति । पुनरपि वासो । तिहऽब्रवीत् । तिष्ठत यूर्य यावत
यं यावदह-
मेवेतदर्थवैतदर्थं संप्रतिपादयिष्यामि इत्युक्त्वा सिंहकाशमगमत् । सिंहेन चामि
भि-
हितम् । अम्बिन्विष्टं शुम्भाभियुष्माभिं किंचित सत् सत्त्वमिति । काकोऽब्रवीस । यस्य
त् । यस्य
चक्षुर्बलं वा स्यात्सोऽन्विष्यतु । वयं तु सर्व एषावाहारवैकल्यादन्धा: परि-28

क्षीणशक्तयश्च । किं तु प्राप्तकालमवश्यं विज्ञाप्य: स्वामी । विनाशितः

स्वात्मनात्मा स्वाधीनेऽप्याहारे । सिंहोऽब्रवीत् । कथम् । काक आहू।
ह ।
नन्वयं कथनक इति । सिंह: समाह कमकोपमाह । कष्टम् । नृशंसमेतत् । मयाम्या-
स्या-
भ्
युपपत्तिरभयं च दत्तम् । तत्कथं व्यापादयामि । अपि च
 
}