This page has not been fully proofread.

कथा ८ ]
 
सिंहानुचरोष्ट्रकथा
 
तम्यानुचरा स्त्रयो द्वीपिवायसगोमायवः । अथ तैस्तद्वनं अमद्भिः सार्थवाह-
परिभ्रष्ट उष्ट्रो दृष्टः । तं चाविज्ञातपूर्वरूपं हास्यजननं दृष्टा सिंह: पृष्टवान् ।
इदमपूर्वं सत्त्वमिह वने एच्छ्यताम् । कस्त्वं कुत आगत इति । ततोऽवगत-
तत्त्वार्थो वायसोऽब्रवीत् । कथनकनामोष्टोऽयमिति । ततस्तैर्विश्वास्य सिंह-
सकाशमानीतः । तेनापि यथावृत्तमात्मनो वियोग: सार्थवाहात्समाख्यातः ।
सिंहेन चास्याभ्युपपत्ति र भयप्रदानं च दत्तम् । एवं च वर्तमाने कदाचित.
सिंहो वन्यगजयुद्धरहनतशरीरो गुहवासी संवृत्तः । पञ्चपदसप्तदिवसाति-
कान्ते च काले सर्व एव त आहारवैकल्यादात्यायिकमापतिताः । यतोऽव-
सन्नास्ततः सिंहेनाभिहिताः । अहमनया क्षतरुजा न क्षमः पूर्ववदाहारं भवता-
मुत्पादयितुम् । तद्यमात्मार्थेऽपि तावद्भ्युदामं कुरुध्वमिति । ततस्ते प्रोचुः । 1()
एवं स्थितेषु देवपादेपु किमस्माकं पुष्ट्यर्थेन । इति सिंह आह । साध्वनु-
जीविवृत्तं मदुपरि भक्तिच भवताम् । अतिशोभनमभिहितम् । शक्ता भवन्तः
सजश्चाहम् । तन्ममैतद्वस्थस्योपनयताहारमिति । यदा च न किंचिदुचुस्त
तहानेनाभिहिताः । किमनया वीडया । अन्त्रिप्यतां किंचित्सत्त्वम् । अहमेत-
दवस्थोऽपि युष्माकमात्मनश्चोत्पादयिष्ये प्राणयावार्थमिति । एवमुक्तास्तेऽप्यु - 15
त्थाय वनान्तरं प्रविष्टा भ्रमितुमारब्धा यावत्र किंचित्सत्त्वं पश्यन्ति
तावद्व्युदस्य कथनकं दुष्टमन्त्रमारब्धाः कर्तुम् । तत्र वायस आह । विना-
शिता वयमनेन स्वामिना स्वाधीनेऽध्यर्थे । तावाहतुः । कथम् । सोऽब्रवीत्।
इमं कथनकमेव हत्वा किं न प्राणयात्रां कुर्म इति । तावाहतुः । अयमस्माकं
विश्वासोपगतः शरणागतो वयस्यत्वेऽनुज्ञातः । स आह । शप्पभुजः पिशिता- 20
शिना विषमसंबन्धाः । ततस्ताधूचतुः । स्वामिनाप्यस्या भयप्रदानं उत्तम् ।
तेन चायुक्तमशक्यं चैतविति। पुनरपि वासो । तिहत यूर्य यावत
मेवेतदर्थ संप्रतिपादयिष्यामि इत्युकवा सिंहकाशमगमत । सिंहेन चामि
हितम् । अम्बिष्टं शुम्भाभि किंचित सवमिति । काकोऽअवीस । यस्य
चक्षुर्बलं वा स्यात्सोऽन्विष्यतु । वयं तु सर्व एषाहारवैकल्यादन्धा: परि-28
क्षीणशक्तयश्च । किं तु प्राप्तकालमवश्यं विज्ञाप्य: स्वामी । विनाशितः
स्वात्मनात्मा स्वाधीनेऽप्याहारे । सिंहोऽब्रवीत। कथम् । काक आहू।
नन्वयं कथनक इति । सिंह: समाह कम नृशंसमेतत् । मयाम्या-
भयुपपत्तिरभयं च दत्तम् । तत्कथं व्यापादयामि । अपि च
 
}