This page has been fully proofread once and needs a second look.

5
 
15
 
10
 
तदन्तः संरोधं न गणयति संध्यासमयजं
जनोऽर्थी नापायं विमृशति फलैकान्ततृषितः ॥ १०९ ॥
 
कमलमधुनस्त्यक्त्वा पानं विहाय नवोत्पलं
प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीम् ।
शठमधुकरा: क्लिश्यन्तीमे कटाम्बुषु दन्तिनां
सुलभमपहायैवं लोकः कटेषु हि रज्यते ॥ ११० ॥
 
गण्डोपान्तेष्वचिरनिसृतं वारि मत्तद्विपानां
ये सेवन्ते नवमधुरसास्वादलुब्धा द्विरेफाः ।
ते तत्कर्णव्यजनपवनप्रेङ्खितैर्भिन्नदेहा
भूमिं प्राप्ताः कमलविवरक्रीडितानि स्मरन्ति ॥ १११ ॥

 
अथवा गुणवतामेवायं दोषः । यतः

 
स्वफलनिचय:यः शाखाभङ्गं करोति वनस्पते-

र्
गमनमलसं बर्हाटोपः करोति शिखण्डिनः ।

चतुरगमनो यो जात्योऽश्व: स गौरिव वाह्यते

गुणवति जने प्रायेणैते गुणा: खलु वैरिणः ॥ ११२ ॥

 
नरेन्द्रा भूयिष्ठं गुणवति जनेऽत्यन्तविमुखाः

स्त्रियः प्रायो लोभाद्व्यसनिषु च सूर्येमूर्खेष्वभिरताः ।

नराणां माहात्म्यं गुणत इंति मिथ्या स्तुतिरियं
 
20
 
३०
 
25
 
मित्रभेदम्
 
[ तन्त्रम् १
 
तदन्तः संरोधं न गणयति संध्यासमयजं
 
जनोऽर्थी नापायं विमृशति फलैकान्ततृषितः ॥ १०९ ॥
 
कमलमधुनस्त्यक्त्वा पानं विहाय नवोत्पलं
प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीम ।
शठमधुकरा: क्लिश्यन्तीमे कटाम्बुषु दन्तिनां
सुलभम पहायैवं लोकः कटेषु हि रज्यते ॥ ११० ॥
गण्डोपान्तेष्व चिरनिसृतं वारि मत्तद्विपानां
 
ये सेवन्ते नवमधुरसास्वादलुब्धा द्विरेफाः ।
ते तत्कर्णव्यजनपवनप्रेतैर्मिन्नदेहा
 

जनः प्रायेणायं न हि पुरुषतत्त्वं गणयति ॥ ११३ ॥

 
सिंह: पञ्जरयन्त्रणापरिभवप्रम्लानदीनाननेनै-

र्
नागैरङ्कुश भिन्नमस्तकतटैर्मन्त्रालसै: पद्मन्नगैः ।

विद्वद्भिश्च निराश्रयव्यसिनिभिः शूरैश्च भाग्यक्षतैः
 

काल: क्रीडनकै रिवात्मरुचितैः प्रेझोङ्खोलयन् क्रीडति ॥ ११४ ॥

 
तत्सर्वथा क्षुद्रमण्डलान्तरप्रविष्टस्य मे जीवितमेव नास्ति । उक्तं च

 
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।

कुर्युर्दोषमदोपंषं वा उष्ट्रे काकादयो यथा ॥ ११५ ॥

 
दमनक आह । कथं चतत् । सोऽब्रवीत् ।
 

 
अथ सिंहानुचरोष्ट्रकथा नामाष्टमी कथा

 
अस्ति कस्मिंश्चिद्देशे महोत्कटो नाम सिंहः प्रतिवसति स्म ।