This page has not been fully proofread.

5
 
15
 
10
 
भूमिं प्राप्ताः कमलविवरक्रीडितानि स्मरन्ति ॥ १११ ॥
अथवा गुणवतामेवायं दोषः । यतः
स्वफलनिचय: शाखाभ करोति वनस्पते-
गमनमलसं बटोपः करोति शिखण्डिनः ।
चतुरगमनो यो जात्योऽश्व: स गौरिव वाह्यते
गुणवति जने प्रायेणैते गुणा: खलु वैरिणः ॥ ११२ ॥
नरेन्द्रा भूयिष्ठं गुणवति जनेऽत्यन्तविमुखाः
स्त्रियः प्रायो लोभाव्यसनिषु च सूर्येभिरताः ।
नराणां माहात्म्यं गुणत इंति मिथ्या स्तुतिरियं
 
20
 
३०
 
25
 
मित्रभेदम्
 
[ तन्त्रम् १
 
तदन्तः संरोधं न गणयति संध्यासमयजं
 
जनोऽर्थी नापायं विमृशति फलैकान्ततृषितः ॥ १०९ ॥
 
कमलमधुनस्त्यक्त्वा पानं विहाय नवोत्पलं
प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीम ।
शठमधुकरा: क्लिश्यन्तीमे कटाम्बुषु दन्तिनां
सुलभम पहायैवं लोकः कटेषु हि रज्यते ॥ ११० ॥
गण्डोपान्तेष्व चिरनिसृतं वारि मत्तद्विपानां
 
ये सेवन्ते नवमधुरसास्वादलुब्धा द्विरेफाः ।
ते तत्कर्णव्यजनपवनप्रेतैर्मिन्नदेहा
 
जनः प्रायेणायं न हि पुरुषतत्वं गणयति ॥ ११३ ॥
सिंह: पञ्जरयन्त्रणापरिभवप्रम्लानदीनानने-
नागैरङ्कुश भिन्नमस्तकतर्मन्त्रालसै: पद्मगैः ।
विद्वद्भिश्च निराश्रयव्यसिनिभिः शरै भाग्यक्षतैः
 
काल: क्रीडनकै रिवात्मरुचितैः प्रेझोलयन् क्रीडति ॥ ११४ ॥
तत्सर्वथा क्षुद्रमण्डलान्तरप्रविष्टस्य मे जीवितमेव नास्ति । उक्तं च
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।
कुर्युर्दोषमदोपं वा उष्ट्रे काकादयो यथा ॥ ११५ ॥
दमनक आह । कथं चतत् । सोऽब्रवीत् ।
 
अथ सिंहानुचरोष्ट्रकथा नामाष्टमी कथा
अस्ति कस्मिंश्चिदेशे महोत्कटो नाम सिंह प्रतिवसति स्म ।