This page has been fully proofread once and needs a second look.

सिंहवृषभकथा
 
नश्यन्ति गुणशतान्यपि पुरुषाणामगुणवत्सु पुरुषेषु ।

अञ्जन गिरिशिखरेष्विव निशासु चन्द्रांशव:वः पतिताः ॥ १०१ ॥

 
कृतशतसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।

वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १०२ ॥

 
नष्टमपात्रे दानं नष्टं हितमहि तबुद्धिविज्ञाने ।
 

नष्टं कृतमकृतज्ञे नष्टं दाक्षिण्यमगुणज्ञे ॥ १०३ ॥

 
अरण्यरुदितं कृतं शवशरीरमुद्वर्ति
तं
स्थलेऽब्जमवरोपितं बधिरकर्णजापः कृतः ।

श्
वपुच्छमवनामितं सुचिरमूषरे वर्षितं
 

कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥ १०४ ॥

 
चन्द्रनतरुषु भुजंगा जलेषु कमलानि तत्र च प्ग्राहाः ।

गुणघातिनः खलु खला भोगेपु कषु क्व नु सुखान्यविघ्नानि ॥१०५॥

 
केतक्यः कण्टकैर्व्याप्ता नलिन्यः पङ्कसंभवाः ।
 
तन्त्रम १ ]
 
२९
 
हताश ज्वाला स्थितवति रवावस्तशिखरे
 
पिपासुः किल्कं प्रविशति सरोजं मधुकरः ।
 
5
 
10
 

विलासिन्यः सकुट्टिन्य: कयः क्व रत्नमनुपद्रवम् ॥ १०६ ॥
 

 
दमनक आह । अयं तावत् स्वामी पिङ्गलक आदौ वाङ्मधुर :रः परि- 15

णामे विप्रतिमचित्तो मया ज्ञात इति । विचिन्त्य संजीवकोऽब्रवीत् । भद्र ।

एवमेवैतत् । मयैवैतदस्माद्नुभूतम् । यथा

 
दूरा
दुराहुच्छ्रितपाणिरार्द्रनयन:नः प्रोत्सारितार्थाधासनो

गाढालिङ्गनतत्परः प्रियकथाप्रश्रेनेषु दत्तोत्तरः ।

अन्तर्गृगूढविषो बहिर्मधुमयञ्श्चातीव मायापटुः
 
20
 

को नामायमपूर्वनाटक विधिर्यः शिक्षितो दुर्जनैः ॥ १०७ ॥

 
ढादावप्युपचार
चाटुविनयालंकारशोभान्वितं
 

मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः ।

पैशुन्या विनयावमानमलिनं बीभत्समन्ते च यद्
 

दूरे वोऽस्त्वकुलीनसंगत मसद्धर्मार्थमुत्पादितम् ॥ १०८ ॥ 25

 
कष्टं भोः । काहं शष्पक्ष:षः क्कावायमामिषभक्षसिंहसंसर्ग:गः । साधु चेद-

मुच्यते ।
 

 
हुताशज्वालाभे स्थितवति रवावस्तशिखरे
पिपासुः किञ्जल्कं प्रविशति सरोजं मधुकरः ।