This page has been fully proofread once and needs a second look.

5
 
10
 
15
 
20
 
२८
 
25
 
अथवा
 
अपि च
 
मित्रभेदम्
 
कुहकचकितीतो लोकः सत्येऽप्यपायमपेक्षते ॥ ९४ ॥
 

 
अथवा
 
व्यलीकमपरंपरेण न हि नाम नोत्पाद्यते
 

न चापि न भवन्त्यकारणवशेन रोषोद्गमा: ।

न तु प्रतिविशिष्टबुद्धिरसमीक्ष्य तत्त्वार्थत-
वि

श्चि
रानुगतसर्वभावहृदयो जनस्त्यज्यते ॥ १५ ॥
 

 
अपि च
 
वैद्यविद्वज्जनामात्या यस्य राज्ञः प्रियंवदाः ।

आरोग्यधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ ९६ ॥
 
[ तन्त्रम् १
 

 
आह च । किं मयापकृतं स्वामिनः पिङ्गलकस्य । दमनक आह । वयस्य

निर्निमित्तापकारा हि पररन्ध्रान्वेषिणाणश्च राजानो भवन्ति । सोऽब्रवीत् ।

एवमेतत् । साधु चेमुच्यते ।
 

 
भक्तानामुपकारिणां प्रियहितव्यापारयुक्तात्मनां

सेवा संव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि ।

व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा

तस्मादम्बुपतेरिवावनिपतेः मेसेवा सदाशङ्किनी ॥ १७ ॥
 

 
स्वभावश्चायम् ।
 

 
भावस्निग्धैरुपकृतमपि द्वेष्यतामेति किंचि
-
च्छाठ्यादन्यैरपकृतमपि प्रीतिभेमेवोपयाति ।

दुर्भावाग्राह्यत्वान्नृपतिमन सां नैकभावाश्रयाणां
 

सेवाधर्मः परमगहनो योगिनामध्प्यगम्यः ॥ ९८ ॥

 
गुणा गुणशेज्ञेषु गुणीभवन्ति
 

ते निर्गुणं प्राप्य भवन्ति दोषाः ।

सुस्वादुतोयप्रवहा हि नद्यः
 

समुद्रमासाद्य भवन्त्यपेयाः ॥ ९९ ॥

 
स्वल्पेऽपि गुणा:णाः स्फीतीभवन्ति गुणसमुहिदितेषु पुरुषेषु ।

शशिन:नः श्वेतस्य गिरे :रेः शिखरमाप्राप्ता इव मयूखाः ॥ १०० ॥