This page has not been fully proofread.

5
 
10
 
15
 
20
 
२८
 
25
 
अथवा
 
अपि च
 
मित्रभेदम्
 
कहकचकिती लोकः सत्येऽप्यपायमपेक्षते ॥ ९४ ॥
 
व्यलीकमपरंपरेण न हि नाम नोत्पाद्यते
 
न चापि न भवन्त्यकारणवशेन रोषोगमा: ।
न तु प्रतिविशिष्टबुद्धिरसमीक्ष्य तत्त्वार्थत-
विरानुगतसर्वभावहृदयो जनस्त्यज्यते ॥ १५ ॥
 
वैद्यविद्वजनामात्या यस्य राज्ञः प्रियंवदाः ।
आरोग्यधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ ९६ ॥
 
[ तन्त्रम् १
 
आह च । किं मयापकृतं स्वामिनः पिङ्गलकस्य । दमनक आह । वयस्य
निर्निमित्तापकारा हि पररन्ध्रान्वेषिणा राजानो भवन्ति । सोऽब्रवीत् ।
एवमेतत् । साधु चेहमुच्यते ।
 
भक्तानामुपकारिणां प्रियहितव्यापारयुक्तात्मनां
सेवा संव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा
तस्मादम्बुपतेरिवावनिपतेः मेवा सदाशकिनी ॥ १७ ॥
 
स्वभावश्चायम् ।
 
भावस्निग्धैरुपकृतमपि द्वेष्यतामेति किंचि
च्छाठ्यादन्यैरपकृतमपि प्रीतिभेवोपयाति ।
दुर्भावानृपतिमन सां नैकभावाश्रयाणां
 
सेवाधर्मः परमगहनो योगिनामध्यगम्यः ॥ ९८ ॥
गुणा गुणशेषु गुणीभवन्ति
 
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
सुस्वादुतोयप्रवहा हि नद्यः
 
समुद्रमासाद्य भवन्त्यपेयाः ॥ ९९ ॥
स्वल्पेऽपि गुणा: स्फीतीभवन्ति गुणसमुहितेषु पुरुषेषु ।
शशिन: श्वेतस्य गिरे : शिखरमाता इव मयूखाः ॥ १०० ॥