This page has been fully proofread once and needs a second look.

२६
 
[ तन्त्रम् १
। सा त्त्र-
व्यमिति । सोऽब्रवीत् । कोऽस्य कालोऽनभिज्ञोऽहमपरिचितत्वात्
। सा त्व-
कथयत् । मधुपानश्रमागतनिद्रस्य गतिविलासनिर्भरसुतस्य च शनैर्मृहुतया
दुतया
भवता विचारणीयम् । मदश्रमनिद्रा परीतकाले नाशु प्रबुध्यत इति । तथैव च

तेन प्रतिपन्नम् । एवं वर्तमाने प्रथमप्रदोष एव तेन कालानभिज्ञेन बुभुक्षया

चार्तेन सुप्तमात्र एव पृष्ठप्रदेशे दृष्टो राजा । असार्वापवपि पार्थिव उत्सुकदुल्मुकदग्ध

इव ससंभ्रममुत्थायाह । अर दृरे दष्टोऽस्मि केनापि निरूप्यतामिति । अथ

मत्कुणञ्श्चकितत्वाद्राजवचनं श्रुत्वा शयनादवतीर्यान्यद्विवरं प्रविष्टः । शय्या-

पालैरपि स्वाम्यादेशाद्दीपिकामादाय सुनिपुणमन्विषद्विभिर्वस्त्रं संपरिवर्तयद्विभि-

रन्तलींर्लीना मन्द विसर्पिणी दृष्टा व्यापादिता च ।
 
10
 

 
इति सप्तमी कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । न त्वविज्ञातशीलायेति । आख्याते चाख्याने

पिङ्गलक आह । भद्र कथमसौ ज्ञातव्यो मया द्रोहबुद्धिरिति कश्चास्य युद्ध-

मार्ग इति । दमनकोऽब्रवीत् । अन्यदासी असौ स्रस्ताङ्गो देवपादान्तिकमागच्छति ।

अद्य यदि शृङ्गाप्ग्रप्रहरणाभिमुद्राखो युद्धचित्तः सचकितो दिशोऽवलोकयंश्चाचो-
13

श्लिष्येत् तद्देवपादैरवगन्तत्र्व्यं द्विरुग्धबुद्धिरयमिति । एवमुक्त्वा सिंहं विकृत-

हृदयं विधाय दमनकः संजीवकसकाशं प्रायात् । तस्यापि मन्द्रगतिरष्टृधृति-

परीतमिवात्मानमदर्शयत् । तस्तेन सहसादरमभिहितः । भद्र भवतः कुशल-

मिति । दमनकोऽब्रवीत् । कुतः खलु कुशल मनुजीविनाम् । कस्मा
त्
 
संपत्तयः परायत्ताः सदा चिन्नत्तमनिर्वृतम् ।

स्वजीवितऽध्य तेऽप्यविश्वासस्तेयांषां ये राजमंसंश्रिताः ॥ ८७ ॥
 

 
सुष्ठ वेचेदमुक्यते ।
 
221
 
25
 
मित्रभेदम्
 
अपि च
 

 
आचार्या नरपतयश्च तुल्यशीला
 

ह्येषां परिचितिरस्ति सौहटहृदं वा ।

शुश्रूषां चिरमपि संचितां प्रयत्नात्

संक्रुद्धा रज इव नाशयन्ति मेघाः ॥ ८ ॥
 

 
अपि च
 
कोऽर्थान् प्राप्य न गर्वितो भुवि नरः कस्यापोऽस्नंपदोऽस्तं गताः
बी

स्त्री
भिः कस्य न ग्वण्डितं मुभुवि मनः को नाम गलांराज्ञां प्रियः ।