This page has not been fully proofread.

२६
 
[ तन्त्रम् १
। सा त्त्र-
व्यमिति । सोऽब्रवीत् । कोऽस्य कालोऽनभिज्ञोऽहमपरिचितत्वात्
कथयत् । मधुपानश्रमागतनिद्रस्य गतिविलासनिर्भरसुतस्य च शनैर्मृहुतया
भवता विचारणीयम् । मदनमनिद्रा परीतकाले नाशु प्रबुध्यत इति । तथैव च
तेन प्रतिपन्नम् । एवं वर्तमाने प्रथमप्रदोष एव तेन कालानभिज्ञेन बुभुक्षया
ॐ चार्तेन सुप्तमात्र एव पृष्ठप्रदेशे दृष्टो राजा । असार्वाप पार्थिव उत्सुकदुग्ध
इव ससंभ्रममुत्थायाह । अर दृष्टोऽस्मि केनापि निरूप्यतामिति । अथ
मत्कुणञ्चकितत्वाद्राजवचनं श्रुत्वा शयनादवतीर्यान्यद्विवरं प्रविष्टः । शय्या-
पालैरपि स्वाम्यादेशाद्दीपिकामादाय सुनिपुणमन्विषद्विवस्त्रं संपरिवर्तयद्वि-
रन्तलींना मन्द विसर्पिणी दृष्टा व्यापादिता च ।
 
10
 
इति सप्तमी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । न त्वविज्ञातशीलायेति । आख्याते चाख्याने
पिङ्गलक आह । भद्र कथमसौ ज्ञातव्यो मया द्रोहबुद्धिरित कश्चास्य युद्ध-
मार्ग इति । दमनकोऽब्रवीत् । अन्यदासी अस्ताङ्गो देवपादान्तिकमागच्छति ।
अद्य यदि शृङ्गाप्रप्रहरणाभिमुद्रा युद्धचित्तः सचकितो दिशोऽवलोकयंश्चा-
13 पलिष्येत् तद्देवपादैरवगन्तत्र्यं द्विरयमिति । एवमुक्त्वा सिंहं विकृत-
हृदयं विधाय दमनकः संजीवकसकाश प्रायात । तस्यापि मन्द्रगतिरष्टृति-
परीतमिवात्मानमदर्शयत् । तनस्तेन सहरमभिहितः । भद्र भवतः कुशल-
मिति । दमनकोऽब्रवीत् । कुतः खलु कुशल मनुजीविनाम । कस्मात
संपत्तयः परायत्ताः सदा चिन्नमनिर्वृतम् ।
स्वजीवितऽध्य विश्वासस्तेयां ये राजमंश्रिताः ॥ ८७ ॥
 
सुष्ठ वेदमुक्यते ।
 
221
 
25
 
मित्रभेदम्
 
अपि च
 
आचार्या नरपतयच तुल्यशीला
 
म ह्येषां परिचितिरस्ति सौहटवा ।
शुश्रूषां चिरमपि संचितां प्रयत्नात्
संक्रुद्धा रज इव नाशयन्ति मेघाः ॥ ८ ॥
 
कोऽर्थान प्राप्य नगर्वितो व नरः कस्यापोऽस्नं गताः
बीभिः कस्य न ग्वण्डितं मुवि मनः को नाम गलां प्रियः ।