This page has been fully proofread once and needs a second look.

कथा ७ ]
 
यूकामत्कुणकथा
 
२५
 
सोऽन्नभूतो देवपादा भोक्तृभूताः । तथाप्यसोसौ यदि स्वयमनथेर्थं न करिष्यति

ततोऽन्यस्मादुत्पादयिष्यति। सिंह आहुह । का शक्तिरस्य स्वतोऽपकर्तुं परतोऽप
-
कर्तुं वा । सोऽब्रवीत् । त्वं तावद्जस्त्रमनेक मत्तगजगवयमहिषवराहशार्दूलचित्र -

कयुद्धेषु नखदन्तसंनिपातकृतव्रणशबलतनुः । अयं पुनः सदा त्वत्समीपवासी

प्रकीर्णविणसूण्मूत्रः । तद्नुषङ्गाच्च कृमयः संभविष्यन्ति । ते युष्मच्छरीरसामीप्यात् 5

क्ष
तविवरानुसारिणोऽन्तः प्रवेक्ष्यन्ति । तथापि त्वं विनष्ट एव । उक्तं च
 

 
न त्वविज्ञातशीलाय कश्चिद्दद्यात् प्रतिश्रयम् ।

टिण्टिभस्य हि दोषेण हता मन्द विसर्पिणी ॥ ८६ ॥

 
पिङ्गलक आह । कथमेतत् । सोऽब्रवीत् ।
 

 
अथ यूका मत्कुणकथा नाम सप्तमी कथा ।
 
10
 

 
अस्ति कस्यचिद्राशोज्ञो वासगृहे सर्वगुणोपेत मनन्यसदृशं शयनम् । तत्र

प्रच्छद पटैकदेशे मन्द विसर्पिणी नाम यूका प्रतिवसति स्म । सा च तस्य

महीपते रक्तमास्वादयन्ती सुखेन चिरं कालं नयमाना तिष्ठति । अथ कदा-

चित्तस्मिन्ञ् छयने टिण्टिभो नाम मत्कुणो वायुना प्रेरितः संनिपतितः ।

स तु तच्छयनमतिसूक्ष्मोत्तरछदमुभयोपधानं जाह्नवीपुलिनविपुलं परममृदु 15

सुरभिगन्धं दृष्टाट्वा परं परितोषमुपगतः । तत्स्पर्शाकृष्टमना इतश्चेतश्च परिभ्रमन,
न्
कथमपि तया मन्द विसर्पिण्या दृष्टः । तया चाभिहितः । कुतस्त्वमस्मिन्न-

योग्याधिवास आगतः । अपगम्यतामस्मादिति । सोऽब्रवीत् । आर्ये मया

तावदनेकप्रकाराणि ब्राह्मणक्षत्रियविट्छूद्रान्तःस्थानि रुघिधिराण्यास्वादितानि ।

तानि तु रुक्षाणि पिछिलान्यतुष्टिकराज्ण्यमनोज्ञानि । यः पुनरस्य शयनस्या 20
मि
-
धिष्ठा
ता तस्यासंशयं मनोरमममृतोपमं वाचासृग्भविष्यति । अजस्रं भिषग्भिः

प्रयत्नादौषधाद्युपक्रमाद्वातपित्तश्ले हम ष्मनिरोधादनामयतया स्निग्धपेशलद्रवैः स.
-
ण्डगुडदा डिमन्त्रिकटुकपटुभि: स्थलजजलजखम्बखेचरबलवत्प्रधान पिशितोपबृंहि-

तैराहा रैरुपाचपचितं रुधिरं रसायनमि मन्ये तब। तत्र सुरभि पुष्टिकरं बेचेच्छाम्यहं

त्वत्प्रसादादास्वादयितुमिति । अतोऽसौ मन्द विसर्पिण्याह । असंभाव्यमेतत् 23

त्वद्विधानामनग्निमुखानां वंदंशवृत्तीनाम् । असोतोऽपगम्यतामस्माच्छयनादिति ।

ततः सोऽस्याः पादयोर्निपत्य पुनस्तदेव प्रार्थितवान् । सा तु दाक्षिण्यात्

तथा मामेति प्रतिपमान्ना । किं तु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्त
 
-