This page has been fully proofread once and needs a second look.

कथा ४-५ ]
 
वायससर्पकथा-चककुलीरककथा
 
१९
 
ब्रवीत् । माम किमद्याहारकृत्यं नानुष्ठीयते यथा पुरेति । बक आह । अहं

मत्स्यादस्तेनोपाधिना विना युष्मान् ब्रवीमि । मया युष्मानासाद्य पूर्
वं
प्राणरक्षा कृता । सांप्रतं ममाद्य वृत्तिविच्छेदः । अतोऽहं विमनाः ।

सोऽब्रवीत् । माम केन कारणेन । बक आह । अद्य मत्स्यबन्धैरेतत्सरः-

समीपेनातिक्रामद्भिरभिहितम् । बहुमत्स्योऽयं हृह्रदोऽस्मिञ्जालं श्वः प्रक्षिपाम 5

इति । तत्रैकोऽब्रवीत् । नगरसमीपेऽन्ये हृह्रदा अनासादितास्तानासाद्यात्र

पुनरागमिष्याम इति । तद्भद्र विनष्टा नाम यूयमहमपि वृत्तिछेदादुत्सन्न

एवेति शोकेनाद्याहारनिवृत्तोऽस्मि । ततः कुलीरेण मत्स्यानां तन्निवेदितम् ।

ततः सर्वैर्मत्स्यैर्मिलित्वाभिहितो बको यथा । यत एवापाय:यः श्रूयते तत

एवोपायोऽपि लभ्यते । तद्र्हस्यस्मान् परित्रातुम् । बक आहु । अण्डजोऽ- 10

हमसमर्थो मानुषविरोधे । किं त्वस्माद्ध्रदादन्यमगाधं जलाशयं युष्माने-

कैकश: संक्रामयिष्यामि । ततस्तैर्भयाद्विश्वासमुपगतैस्तात भ्रातर्भामातुल मां

मां प्रथमतरं नयेत्यभिहितम् । अथासौ दुष्टमतिः क्रमेण तान्मत्स्यान्नीत्वा

नातिदूरे शिलातले निक्षिप्यैकैकं भक्षयन् परं परितोमुपागतः । कुलीरकस्तु

मृत्युभयोद्विमोग्नो मुहुर्मुहुस्तं प्रार्थितवान् । माम मामपि तावदर्हसि मृत्युमुखा - 15

त्परित्रातुमिति । स तु दुष्टात्मा चिन्तयत् । निर्विण्णोऽस्म्यनेनैकरसेन मत्स्य-

पिशितेन । एतदीय पिशितविशेमपूर्वमास्वादयामि । ततः कुलीरमुत्क्षिप्य

वियति गतः सर्वाण्यम्भःस्थानानि परिहृत्य यावत्तस्यां वध्यशिलायामव-

तारयितुका मस्तावत्कुलीरकोऽपि पूर्वभक्षितमत्स्यास्थिराशिशिं दृष्ट्टैवैवाचिन्तयत् ।

भक्षिता अनेन दुरात्मना प्रज्ञापूर्वकं ते मत्स्या:याः । तत्किमधुना प्राप्त - 20

कालम् । अथवा
 

 
अभियुक्तो यदा पश्येन्न कांचिद्गतिमात्मनः ।

युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ ६२ ॥
 

 
अनभिज्ञोऽपि बकः कुलीरकसंवंदंप्ग्रहस्य मौर्ख्यात् कुलीरकसकाशा-

च्
छिरश्छेदमवाप्तवान् । कुलीरकोऽपि मृणालसदृशीशीं बकप्ग्रीवां गृहीत्वा शनै: 25

शनैर्मत्स्यान्तिकमेव तत्रैव सरस्यागतः । तैश्चाभिहितः । भ्रातः काक्वासौ माम

इति । अथासावब्रवीत् । पञ्चत्वमुपगतः । तस्यैतद्दुरात्मनः शिरः । भक्षिता-

स्तेनोपाधिना: बहवः स्वयूध्थ्या वः । सोऽपि मस्त्सकाशाद्विनष्ट इति ।