This page has not been fully proofread.

कथा ४-५ ]
 
वायससर्पकथा-चककुलीरककथा
 
१९
 
ब्रवीत् । माम किमयाहारकृत्यं नानुष्ठीयते यथा पुरेति । बक आह । अहं
मत्स्यादस्तेनोपाधिना विना युष्मान् ब्रवीमि । मया युष्मानासाद्य पूर्व
प्राणरक्षा कृता । सांप्रतं ममाझ वृत्तिविच्छेदः । अतोऽहं विमनाः ।
सोऽब्रवीत् । माम केन कारणेन । बक आह । अद्य मत्स्यबन्धैरेतत्सरः-
समीपेनातिक्रामद्भिरभिहितम् । बहुमत्स्योऽयं हृदोऽस्मिञ्जालं श्वः प्रक्षिपाम 5
इति । तत्रैकोऽब्रवीत् । नगरसमीपेऽन्ये हृदा अनासादितास्तानासाद्यात्र
पुनरागमिष्याम इति । तद्भद्र विनष्टा नाम यूयमहमपि वृत्तिछेदादुत्सन्न
एवेति शोकेनाद्याहारनिवृत्तोऽस्मि । ततः कुलीरेण मत्स्यानां तन्निवेदितम् ।
ततः सर्वैर्मत्स्यैर्मिलित्वाभिहितो बको यथा । यत एवापाय: श्रूयते तत
एवोपायोऽपि लभ्यते । तद्र्हस्यस्मान् परित्रातुम् । बक आहु । अण्डजोऽ- 10
हमसमर्थो मानुषविरोधे । किं त्वस्माद्दादन्यमगाधं जलाशयं युष्माने-
कैकश: संक्रामयिष्यामि । ततस्तैर्भयाद्विश्वासमुपगतैस्तात भ्रातर्भातुल मां
मां प्रथमतरं नयेत्यभिहितम् । अथासौ दुष्टमतिः क्रमेण तान्मत्स्यान्नीत्वा
नातिदूरे शिलातले निक्षिप्यैकैकं भक्षयन् परं परितोपमुपागतः । कुलीरकस्तु
मृत्युभयोद्विमो मुहुर्मुहुस्तं प्रार्थितवान् । माम मामपि तावदर्हसि मृत्युमुखा - 15
त्परित्रातुमिति । स तु दुष्टात्मा चिन्तयत् । निर्विण्णोऽस्म्यनेनैकरसेन मत्स्य-
पिशितेन । एतदीय पिशितविशेपमपूर्वम स्वादयामि । ततः कुलीरमुत्क्षिप्य
वियति गतः सर्वाण्यम्भःस्थानानि परिहृत्य यावत्तस्यां वध्यशिलायामव-
तारयितुका मस्तावत्कुलीरकोऽपि पूर्वभक्षितमत्स्यास्थिराशि दृष्ट्टैवाचिन्तयत् ।
भक्षिता अनेन दुरात्मना प्रज्ञापूर्वकं ते मत्स्या: । तत्किमधुना प्राप्त - 20
कालम् । अथवा
 
अभियुक्तो यदा पश्येन्न कांचिगतिमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ ६२ ॥
 
अनभिज्ञोऽपि बकः कुलीरकसंवंशप्रहस्य मौर्यात् कुलीरकसकाशा-
छिरछेदमवाप्तवान् । कुलीरकोऽपि मृणालसदृशी बकप्रीवां गृहीत्वा शनै: 25
शनैर्मत्स्यान्तिकमेव तत्रैव सरस्यागतः । तैश्चाभिहितः । भ्रातः कासौ माम
इति । अथासावनवीत् । पञ्चत्वमुपगतः । तस्यैतदुरात्मनः शिरः । भक्षिता-
स्तेनोपाधिना: बहवः स्वयूध्या वः । सोऽपि मस्सकाशाद्विनष्ट इति ।