This page has been fully proofread once and needs a second look.

तावत् स कुपितो दर्पान्मम वचस्युत्तरमात्रमपि न ददासीत्युक्त्वोत्थाय
तीक्ष्णशस्त्रेण तस्या <error>नासिकामछिनदाह</error><fix>नासिकामच्छिनदाह</fix> च । तिष्ठैवंलक्षणा कस्त्वामधुना
वार्त्तां पृच्छति । इत्युक्त्वा पुनरपि निद्रावशमुपागमत् । अथागता सा
तन्त्रवायी दूतिकामपृच्छत् । का ते वार्त्ता किमयं प्रतिबुद्धोऽभिहितवान् ।
कथय कथयेति । दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती सामर्षमाह ।
पश्यसि का वार्त्तां । मां मुञ्च गच्छामीति । तथा त्वनुष्ठिते नासिका-
मादायापक्रान्ता । तन्त्रवाय्यपि कृतकबद्धमात्मानं तथैवाकरोत् । कौलिकस्तु
यथापूर्वमेव प्रतिबुद्धस्तामाक्रोशयत् । अथ सा सकोपं साधिक्षेपमिदमाह ।
अरे पाप को मां महासतीं विरूपयितुं समर्थः । शृण्वन्तु मे लोकपालाः । यद्यहं
कौमारं भर्तारं मुक्त्वा नान्यं परपुरुषं मनसापि वेद्मि तदनेन सत्येनाव्यङ्गं
मुखमस्तु । एवमुक्त्वा भूयोऽपि तमाह । पश्य रे पापिष्ठ मुखं तादृगेव संवृ-
त्तम् । अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः प्रज्वाल्योल्कामव्यङ्गमुखींं
जायां दृष्ट्वा प्रोत्फुल्लनयनः परिचुम्ब्य हृष्टमनास्तां बन्धनादवमुच्य पादयोः
पतित्वा पीडितं च परिष्वज्य शय्यामारोपितवान् । परिव्राजकस्त्वादित एवारभ्य
सर्ववृत्तान्तमालोक्य तथैवास्ते । सा च दूतिका हस्तकृतनासापुटा स्वगृहं गत्वा-
चिन्तयत् । किमधुना कर्तव्यं कथमेतन्महच्छिद्रं प्रच्छादयामीति । अथ
तस्या भर्ता नापितोऽन्यतः प्रत्यूषस्यागत्य तां भार्यामाह । समर्पय भद्रे क्षुर-
भाण्डं राजकुले कर्म कर्तव्यमिति । सा च गृहाभ्यन्तरस्थितैव क्षुरमेव प्राहि-
णोत् । स च समस्तक्षुरभाण्डासमर्पणात् क्रोधाविष्टचित्तो नापितस्तमेव तस्याः
क्षुरं प्रतीपं प्राहिणोत् । अथासावार्तरवमुच्चैः कृत्वा पाणिना नासापुटं प्रमृ-
ज्यासृक्पातसमेतां नासिकां क्षिती प्रक्षिप्याब्रवीत् । परित्रायध्वं परित्रायध्वं
पापेनानेनाहमदृष्टदोषा विरूपितेति । तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां
तां दृष्ट्वा विरूपां लगुडप्रहारैर्जर्जरीकृत्य पश्चाद्दृढं बद्ध्वा तया सह धर्मस्थान-
मुपनीतो नापितः । पृच्छ्यमानश्च धर्माधिकृतैः किमिदं महद्विशसनं स्वदा-
रेषु त्वया कृतमिति यदा बहुश उच्यमानो न किंचिदुत्तरं प्रयच्छति तदा
धर्माधिकृताः शूलेऽवतंस्यतामित्याज्ञापितवन्तः । अथ तं वध्यस्थानं नीयमान-
मालोक्य सर्ववृत्तान्तदर्शी परिव्राडधिकरणमुपगम्य धर्मस्थानाधिकृतानब्रवीत् ।
नार्हथैनमदोषकर्तारं नापितं शूले समारोपयितुम् । यत्कारणमिदमाश्चर्य-
त्रयं श्रूयताम् ।