This page has been fully proofread once and needs a second look.

मित्रभेदम्
 
[ तन्त्रम् १
 
तावत् स कुपितो दर्पान्मम वचस्युत्तरमात्रमपि न ददासीत्युक्त्वोत्थाय

तीक्ष्णशस्त्रेण तस्या <error>नासिकामछिनदाह</error><fix>नासिकामच्छिनदाह</fix> च । तिष्ठैवंलक्षणा कस्त्वामधुना
वार्त्ता

वार्त्तां
पृच्छति । इत्युक्त्वा पुनरपि निद्रावशमुपागमत् । अथागता सा

तन्त्रवायी दूतिकामपृच्छत् । का ते वार्त्ता किमयं प्रतिबुद्धोऽभिहितवान् ।
5

कथय कथयेति । दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती सामर्माह ।

पश्यसि का वार्तात्तां । मां मुञ्च गच्छामीति । तथा त्वनुष्ठिते नासिका-

मादायापकाक्रान्ता । तन्त्रवाय्यपि कृतकबद्धमात्मानं तथैवाकरोत् । कौलिकस्तु

यथापूर्वमेव प्रतिबुद्धस्तामाकोक्रोशयत् । अथ सा सकोपं साधिक्षेपमिदमाह ।

अरे पाप को मां महासतीं विरूपयितुं समर्थः । शृण्वन्तु मे लोकपालाः। यद्यहं
10

कौमारं भर्तारं मुक्त्वा नान्यं परपुरुषं मनसापि वेझिद्मि तदनेन सत्येनाव्यङ्
 
गं
मुखमस्तु । एवमुक्त्वा भूयोऽपि तमाह । पश्य रे पापिष्ठ मुखं तादृगेव संवृ-

त्
तम् । अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः प्रचाज्वाल्योल्कामव्यङ्गमुखीं
खींं
जायां दृष्ट्वा प्रोत्फुल्लनयनः परिचुम्ब्य हृष्टमनास्तां बन्धनावमुच्य पादयोः

पतित्वा पीडितं च परिष्वज्य शय्यामारोपितवान् । परिव्राजकस्त्वादित एवारभ्य
1.5

सर्ववृत्तान्तमालोक्य तथैवास्ते । सा च दूतिका हस्तकृतनासापुटा स्वगृहं गत्वा -

चिन्तयत् । किमधुना कर्तव्यं कथमेतन्महच्छिद्रं प्रच्छादयामीति । अथ

तस्या भर्ता नापितोऽन्यतः प्रत्यूषस्यागत्य तां भार्यामाह । समर्पय भने सुद्रे क्षुर-

भाण्डं राजकुले कर्म कर्तव्यमिति । सा च गृहाभ्यन्तरस्थितव तैव क्षुरमेव प्राहि-

णोत् । स च समस्तक्षुरभाण्डासमर्पणात् क्रोधाविष्टचित्तो नापितस्तमेव तस्याः
20

क्षुरं प्रतीपं प्राहिणोत् । अथासावार्तरवमुञ्च्चैः कृत्वा पाणिना नासापुटं प्रमृ-

ज्यासृक्पातसमेतां नासिकां क्षिती प्रक्षिप्याब्रवीत् । परित्रायध्वं परित्रायध्वं

पापेनानेनामदृष्टदोषा विरूपितेति । तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां

तां दृष्ट्वा विरूपां लगुडप्रहारैर्जर्जरीकृत्य पापश्चाद्दृढं द्ध्वा तया सह धर्मस्थान-

मुपनीतो नापितः । पृच्छ्यमानञ्श्च धर्माधिकृतैः किमिदं महद्विशसनं स्वदा-
25

रेषु त्वया कृतमिति यदा बहुश उच्यमानो न किंचिदुत्तरं प्रयच्छति तदा

धर्माधिकृताः शूलेऽवतंस्यता मित्याज्ञापितवन्तः । अथ तं वध्यस्थानं नीयमान-

मालोक्य सर्ववृत्तान्तदर्शी परिव्राडधिकरणमुपगम्य धर्मस्थानाधिकृतानप्ब्रवीत् ।
ना

नार्
यैथैनमदोषर्तारं नापितं झूशूले समारोपयितुम् । यत्कारणमिदमाश्चर्य-
त्र्

त्र
यं श्रूयताम् ।