This page has been fully proofread once and needs a second look.

बद्धचित्तः पिशितलोभतया निर्बुद्धिरेको गोमायुस्तज्जिघृक्षुर्दूरमपसृतयोर्मेषयो-
र्मध्यमनुप्रविष्टः पुनस्तयोः संश्लेषाभिघातात् पञ्चत्वमुपगतः । अथ परिव्राड्
विस्मयाविष्टोऽब्रवीत् । जम्बुको हुडुयुद्धेनेति ।
 
इति तृतीया ( ख ) कथा समाप्ता ।
 
कृतशौचश्चागतस्तमुद्देशमाषाढभूतिमपि गृहीतार्थमात्रासारमपक्रान्तं
नापश्यद्देवशर्मा । केवलं त्वपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रवणकूर्चकाद्यप-
श्यत् । अचिन्तयच्च । क्वासावाषाढभूतिः । नूनमहं तेन मुषितः । इत्युद्वि-
ग्नमना उक्तवान् । वयं चाषाढभूतिनेति ।
 
इति तृतीया ( क ) कथा समाप्ता ।
 
अथ तन्त्रवायदूतिकाकथा नाम तृतीया ( ग ) कथा
 
अथासौ कपालशकलप्ग्रन्थिकावशेषस्तस्य पदपद्धतिमन्वेषयन् कंचिद्ग्रा-
ममस्तंगच्छति रवौ प्रविष्टः । प्रविशन्नेकान्तवासिनं तन्त्रवायमपश्यदावासकं
च प्रार्थितवान् । तेनापि तस्यात्मीयस्थानं निर्दिश्य भार्याभिहिता ।
यावदहं नगरं गत्वा मुहृत्समेतो मनुधुपानं कृत्वागच्छामि तावद् प्रमत्तया गृहे
त्वया भाव्यम् । ह्त्यादिश्य गतः । अथ तस्य भार्या पुंश्चली दृदूतिकासंचो - 15
दिता शरीरसंस्कारं कृत्वा परिचितसकाशं गन्तुमारब्धा यावत्तावदभिमुखोऽ-
स्या भर्ता मदविलोपासमाप्ताक्षरवचनः परिस्खलितगतिरवस्रस्तवासाः समा-
यातः । तं च दृष्ट्वा सा प्रत्युत्पन्नमतिः कौशलादाकल्पमपनीय पूर्वप्रकृतमेव
वेषमास्थाय पादशौचशयना बाद्यारम्भमकरोत् । कौलिकस्तु गृहं प्रविश्य
तामाक्रोष्टुमारब्धः पुंश्लि त्वद्गतमपचारं सुहृदो मे वर्णयन्ति । भवतु पुष्टं 20
निग्रहं करिष्यामीत्यभिधाय लगुडप्रहारैस्तां जर्जरीकृतदेहां विधाय मध्य-
स्थूणायां रज्ज्वा सुप्रतिबद्धां कृत्वा प्रसुप्तः । अत्रान्तरे सा दूतिका नापिती
कौलिकं निद्रावशं विज्ञाय पुनरागत्येदमाह । तव वियोगानलदग्धोऽसौ
मुसूमूर्षुर्वर्तते महानुभावः । तदृहमात्मानं तव स्थाने बद्धाध्वा त्वां मुखाञ्चामि । त्वं
त्र गत्वा देवदत्तं संभाव्य द्रुततरमागच्छ । इति सा नापिती तां बन्धना- 25
द्विमोच्यकामुकसकाशं प्रेषितवती । तथानुष्ठितेऽसौ चिमद :विमदः प्रतिबुद्धस्तथैव
तामाकोक्रोष्टुमारब्धः। दूतिकां तु शक्तिहृदयानुचितवाक्योदाहरणभीता न
किंचिदूचे । सोऽपि भूयस्तां तदेवाह अय सा यावत् प्रत्युत्तरं न प्रयच्छति
 
१५
 
10