This page has not been fully proofread.

कथा ३ ]
 
स्वयंकृतानर्थकथा
 
बद्धचित्तः पिशितलोभतया निर्बुद्धिरेको गोमायुस्तज्जिघृक्षुदूरमपसृतयोर्मेषयो-
र्मध्यमनुप्रविष्टः पुनस्तयोः संश्लेषाभिघातात् पञ्चत्वमुपगतः । अथ परिब्राड्
विस्मयाविष्टोऽब्रवीत् । जम्बुको हुडुयुद्धेनेति ।
 
इति तृतीया ( ख ) कथा समाप्ता ।
कृतशौचञ्चागतस्तमुद्देशमापाढभूतिमपि गृहीतार्थमात्रासारमपक्रान्तं 5
नापश्यद्देवशर्मा । केवलं त्वविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रवणकूचकाद्यप-
इयत् । अचिन्तयच्च । क्वासावापाढभूतिः । नूनमहं तेन मुपितः । इत्युद्वि-
नमना उक्तवान् । वयं चापाढभूतिनेति ।
 
इति तृतीया ( क ) कथा समाप्ता ।
 
अथ तन्त्रवायहूतिकाकथा नाम तृतीया (ग ) कथा
अथासौ कपालशकल प्रन्थिकावस्य पढ़पद्धतिम न्वेषयन्, कंचिद्रा-
मस्तंगच्छति रवौ प्रविष्टः । प्रविशन्नेकान्तवासिनं तन्त्रवायमपश्यढ़ावासकं
च प्रार्थितवान् । तेनापि तस्यात्मीक स्थानं निर्दिश्य भार्याभिहिता ।
यावदहं नगरं गत्वा मुहृत्समेतो मनुपानं कृत्वागच्छामि तावद् प्रमत्तया गृहे
त्वया भाव्यम् । ह्त्यादिश्य गतः । अथ तस्य भार्या पुंश्चली दृतिकासंचो - 15
दिता शरीरसंस्कारं कृत्वा परिचितसकाशं गन्तुमारब्धा यावत्तावदभिमुखोऽ
स्या भर्ता मदविलोपासमाप्ताक्षरवचनः परिस्खलितगतिरवस्तवासाः समा
यातः । तं च दृष्ट्वा सा प्रत्युत्पन्नमतिः कौशलादाकल्पमपनीय पूर्वप्रकृतमेव
वेषमास्थाय पादशौचशयना बारम्भमकरोत् । कौलिकस्तु गृहं प्रविश्य
तामाक्रोष्टमारब्धः पुंश्वलि त्वद्गतमपचारं सुहृदो मे वर्णयन्ति । भवतु पुष्टं 20
निपहं करिष्यामीत्यभिधाय लगुडमहारैस्तां जर्जरीकृतदेहां विधाय मध्य-
स्थूणायां रखवा सुप्रतिबद्धां कृत्वा प्रसुप्तः । अत्रान्तरे सा दूतिका नापिती
कौलिकं निद्रावशं विज्ञाय पुनरागत्येदमाह । तव वियोगानलदग्धोऽसौ
मुसूर्षुर्वर्तते महानुभावः । तदृहमात्मानं तव स्थाने बद्धा त्वां मुखामि । त्वं
तल गत्वा देवदत्तं संभाव्य द्रुततरमागछ । इति सा नापिती तां बन्धना- 25
द्विमोच्यकामुकसकाशं प्रेषितवती । तथानुष्ठितेऽसौ चिमद : प्रतिबुद्धस्तथैव
तामाकोष्टमारब्धः। दूतिकां तु शक्तिहृदयानुचितवाक्योदाहरणभीता न
किंचिदूचे । सोऽपि भूयस्तां तदेवाह अय सा यावत् प्रत्युत्तरं न प्रयच्छति
 
१५
 
10