This page has been fully proofread once and needs a second look.

१२
 
मित्रभेदम्
 
[ तन्त्रम् १
 

कीदृशं वा सत्त्वमिति । ततो यावदन्वेषयति तावद्गिरिशिखराकारां भेरी-

पश्यत् । तां च दृष्वाचिन्तयत् । किमयं शब्दोऽस्याः स्वाभाविक उत परप्रेरित

इति । अथ सा यदा वायुप्रेरितैर्वृक्षशखायैःग्रः स्पृश्यते तदा शब्दं करोति ।

अन्यथा तूष्णीमास्ते । स तु तस्याः सारासारतां ज्ञातुं समीपं गत्वा स्वयमेव
5

कौतुकादुभयोर्मुखयोरताडयत् । अचिन्तयञ्च्च । अहो चिरादेतन् महोद्भोज्यमु-

पस्थितं मम । तन्नूनं प्रभूतमांसभेदोऽसृग्भिः परिपूरितं भविष्यतीति । ततो
मे

भे
र्या मुखं विदार्यान्तः प्रविष्टः । परुषत्वाञ्च चर्मणः कथमपि न दंष्ट्राभङ्ग-

मवाप्तवान् । तस्मिन्नपि न किंचिदासादितवान् । प्रतिनिवृत्यान्तर्लीनमव-

हस्याब्रवीत् । पूर्वमेव मया ज्ञातमिति ।
 

 
इति द्वितीया कथा समाप्ता ।
 
10
 

 
अतोऽहं ब्रवीमि । न शब्दमात्रादेव भेतव्यम् । किं तु यदि मन्यसे
तप

तद्य
त्रायं शब्दस्तत्राहमेतत्स्वरूपं विज्ञातुं गच्छामीति । पिङ्गलकोऽब्रवीत् । किं

भवांस्तदन्तिकमुत्सहते गन्तुम् । बाढमित्यसावाह । पिङ्गलक आह् । भद्र

यद्येवं तद्गच्छ शिवास्ते पन्थानः सन्त्विति । दमनकोऽपि तं प्रणम्य संजीवक
15

शब्दानुसारी प्रतस्थे । अथ दमनके गते भयव्याकुलितमना: पिङ्गलकश्चिन्त-

यामास । अहो न शोभनं कृतं मया यत्तस्य विश्वासं गत्वात्माभिप्रायो

निवेदितः । कदाचिद्दमनकोऽयमुभयवेतनो भूत्वा ममोपरि दुष्टबुद्धि: स्यात् ।

उक्तं च । संमानितविमानिता: प्रत्याख्याता: क्रुद्धा लुब्धाधाः परिक्षीणा:
 

स्वयमुपगताछद्मना प्रवारयितुं शक्या: । अत्यन्तास्वकारा भिन्यस्ता: समाहूय
20

पराजितास्तुल्यकारिणः शिल्पोपकारे विमानिता: प्रवासोपतप्तास्तुल्यैरन्तर्हिता :
 

प्रत्याहृतमानास्तथात्याहृतव्यवहारास्तत्कुलीनाशंसवः समवाये च स्वधर्मान्न

चलन्ति । समन्ताच्चोपधाकृत्यास्त इति । सोऽयं प्रत्याहृतमानोऽहमिति मत्वा

ममैवोपरि कदाचिद्विकारं भजेत अथवासामर्थ्याद्लवता प्रत्यनुद्धो ममैव

मध्येमानागच्छेत् । तथाप्यहं विनष्ट एव । तत्सर्वथास्मात्स्थानादन्यत्स्थानमात्श्र-
25

यामि । यावदस्य मया विज्ञातं चिकीर्षितमित्यवधार्य स्थानान्तरं गत्वा
 

दमनकमार्गमवलोकयन्नेकाक्येवावतस्थे । दमनकोऽपि संजीवकसकाशं गत्वा

वृषभोऽयमिति परिज्ञाय हृष्टमनाः पिङ्गलकाभिमुख: प्रतस्थे । पिङ्गलकोऽपि

पूर्वस्थानमाश्रितवानाकारप्रच्छादनार्थम् । अन्यथायं दमनको मस्यते ।

भीरुज्याश्चायं भीरुपरिवारश्चेति । दमनकोऽपि<flag> पिता प्रणम्योपविष्टः
 
</flag>