This page has been fully proofread once and needs a second look.

तन्त्रम् १]
 
सिंहवृषभकथा
 

कदर्थितस्यापि हि धैर्यवृत्ते-

र्न शक्यते धैर्यगुणः प्रमार्ष्टम् ।

अधोमुखस्यापि कृतस्य वह्ने-

नीधः शिखा यान्ति कदाचिदेव ॥ ३१ ॥
 

 
यदि कोकिलमेचकाञ्जनाभो
 
तद् राजन
 

भुजग: पादतलाहतोऽप्यकाले ।

न करोत्यगुणं कयापि बुद्धया
 

किमसौ नष्टविषोऽभिसंधितव्यः ॥ ३२ ॥
 

 
तद् राजन्
 
विशेषज्ञो भव सदा राष्ट्रस्य च जनस्य च ।

तदन्तरज्ञानमात्रप्रतिबद्धा हि संपदः ॥ ३३ ॥
 

 
साधु चेदमुच्यते
 

 
कार्षक: सर्वबीजानि समालोय प्रवापयेत् ।

उत्पन्नबीजसद्भावं त्वरेण विभावयेत् ॥ ३४ ॥
 

 
तत्सर्वदा विशेषज्ञेन स्वामिना भवितव्यम् । तथा च

 
स्थानेष्वेव नियोक्तच्या
 
व्या भृत्याश्चाभरणानि च ।
 

न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ ३५ ॥

 
कनकभूषणसंग्रहणोचितो
 

 
5
 
10
 
15
 

यदि मणिपुणि प्रतिबध्यते ।

स विरौति न चापि न शोभते

भवति योजयितुर्वचनीयता ॥ ३६ ॥

बुद्धिमाननुरक्तोऽयमिहोभयमयं जडः ।

इति भृत्यविचारो भृत्यैरापूर्यते नृपः ॥ ३७॥

असमै: समीयमानः समैच परिहीयमाणसत्कारः ।

अधुरि विनियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ३८ ॥

अन्यच्च । देवपादानां वयमन्वयागता भृत्या आपत्स्वप्यनुगामिनः ।

यतो नास्माकमन्या गतिरस्ति । तदमात्यानां वचनम् । उक्तं च
 

 
25
 

 
सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः ।

कस्तत्र क्षणमा विद्यमानगतिर्वसेत् ॥ ३९ ॥
 

 
20