This page has been fully proofread once and needs a second look.


 
मित्रभेदम्
 
[ तन्त्रम् १
 

 
शेषतया सलिलमिश्रै: शिशिरतरवातेतैराप्यायितशरीरः कथंचिदुत्थाय शनैः

शनैर्यमुनाकच्छमुपश्लिष्टः । तल च मरकतसदृशानि शष्पाप्राणि भक्षयन्

स्वच्छन्दचारी कतिपयैरहोभिर्हरवृपभ इव पीनककुदद्धारी हृष्टपुष्टाङ्गो बलवान्

संवृत्तः प्रत्यहं च वल्मीकशिखराणि शृङ्गाप्रघट्टनैरुल्लिखन्नदंश्चास्ते । अथ

5 तस्मिन् वने नातिदूरे सर्वमृगपरिवृतः पिङ्गलको नाम सिंहो बनान्तरे निः-

साध्वसमुच्चैः शिरो वहन् स्ववीर्यार्जित राज्यसुखमनुभवन्नास्ते । तथा च
 

 
एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।

सवोच्छ्रिते मृगपती राजेति गिर: परिणमन्ति ॥ ४ ॥

नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः ।

विक्रमार्जित वित्तस्य स्वयमेव मृगेन्द्रता ॥ ५ ॥
 

 
10
 

 
स कदाचित्पिपासाकुलित उदकार्थी यमुनाकच्छमवातरत् । तेन चान-

नुभूतपूर्वमकालप्रलय घनगर्जितभिव संजीवकम्य नर्दितं दूरादेवाभावि ।

तच श्रुत्वातीवक्षुभितहृदयः पानीयमपीत्वाकारमाछाद्य मण्डलवटप्रदेशे

चतुर्मण्डलावस्थानेन तूष्णीमवस्थितः । चतुर्मण्डलावस्थानं त्विदम् ।

15 सिंह: सिंहानुयायी काकरवः किंवृत्त इति मण्डलानि । तत्न च

सर्वेष्वेव ग्रामनगरपत्तनाधिष्ठानखेटखर्व टोद्यानाप्रहारकाननवनस्थानेष्वेक एब

सिंह: स्थानीयो भवति । कतिपयाः सिंहानुयायिनस्तन्त्रधाराः । काकरववर्गा

मध्यमवर्ग: । किंवृत्ता एवान्यस्थानवासिनः । तस्य च करटकदमनकना-

मानौ द्वौ सृगालौ मन्त्रिपुत्रावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दम-

20 नकः करटकमब्रवीत् । भद्र करटक । अयं तावदस्मत्स्वामी पिङ्गलक उदक-

ग्रहणार्थमभिप्रवृत्तः किंनिमित्तामहावस्थितः । करटक आह । किमनेन

व्यापारेणावयोः । उक्तं च
 

 
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।

स एव निहतः शेते कीलोत्पाटीव वानरः ॥ ६ ॥
 

 
25 दमनक आह । कथमेतत् । सोऽब्रवीत् ।