This page has been fully proofread once and needs a second look.

अथ मित्रभेदं नाम प्रथमं तन्त्रम् ।
 

 
अथेदमारभ्यते मित्रभेदं नाम प्रथमं तन्त्रम् । यस्यायं आद्यः लोकः ।

 
वर्धमानो महान्स्नेह: सिंहगोवृयोर्वने ।
 

पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥

 
राजपुत्रा आहुः । कथमेतत् । विष्णुशर्मा कथयति ।
 

अस्ति दक्षिणापथे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितवृत्ति-

र्
वर्धमानको नाम सार्थवाहः प्रतिवसति स्म । तस्य कदा चिञ्चित्तमुत्पन्नं

यत्प्रभूतेऽपि वित्तेऽर्थवृद्धिः करणीयेति । उक्तं च
 

 
अलब्धमर्थं लिप्सेत लब्धं रक्षेदवेक्षया ।
 

रक्षितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥ २ ॥

 
अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वर्धितस्य तीर्थप्रतिपादनी

चेति लोकयात्रा । तत्रालभमानस्य न किंचिदस्ति । लब्धोऽप्यरक्ष्यमाणोऽर्थो

बहुपद्रवतया सद्यो विनश्यति । अवर्धमानश्वार्थ चार्थ: शनैरप्युपयुज्यमानोऽ-

ञ्ज
नवत् क्षीयते । अनुपयुज्यमानः प्रयोजनोत्पत्तौ तुरु ल्योऽप्राप्तेनेति । अतः

प्राप्तस्य रक्षणविवर्धनोपयोगा: कार्या: । उक्तं च
 
15
 
10
 

 
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।

तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ ३ ॥

 
इत्येवं संप्रधार्य मथुरागामि भाण्डमुपसंगृह्य शुभे तिथौ गुरुजनानुज्ञातस्त-

स्मान्नगराद्वाणिज्येन विनिर्गतः । तस्य च द्वौ वृषभोभौ वोढारावप्रधुरायां

नन्दुकसंजीवकनामानावभूताम् । अथ गच्छतस्तस्य महति वने दूरावरूढ - 20

गिरिनिर्झरस्खलितवारिजनितकर्दमम मैग्नैकचरणवैकल्याच्छकटस्य चातिभार -

गुरुत्वात् कस्मिंश्चिदेशे कथमपि दैववशात्तयोर्वृषभयोः संजीवको युगभङ्गं

कृत्वा निषसाद । तं च दृष्ट्वा वर्धमानक: सार्थवाहः परं विषादमगमत् ।

त्र्यहं चोदीक्ष्य यदासौ न वै कल्यतां लभते स्म तदा तस्य रक्षिपुरुपात्रिषान्नि-

योज्य शेसार्थसंरक्षणार्थं बह्वपायं वनमिति मत्वा यथामिभिपिषितं दिगन्तरं 25