2023-03-01 14:05:08 by Induja
This page has been fully proofread once and needs a second look.
  
  
  
  अथ मित्रभेदं नाम प्रथमं तन्त्रम् ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
अथेदमारभ्यते मित्रभेदं नाम प्रथमं तन्त्रम् । यस्यायं आद्यः लोकः ।
  
  
  
  
  
  
  
   
  
  
  
वर्धमानो महान्स्नेह: सिंहगोवृपषयोर्वने ।
  
  
  
   
  
  
  
  
  
  
  
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥
  
  
  
  
  
  
  
   
  
  
  
राजपुत्रा आहुः । कथमेतत् । विष्णुशर्मा कथयति ।
  
  
  
   
  
  
  
  
  
  
  
अस्ति दक्षिणापथे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितवृत्ति-
  
  
  
  
  
  
  
र्वर्धमानको नाम सार्थवाहः प्रतिवसति स्म । तस्य कदा चिञ्चित्तमुत्पन्नं
  
  
  
  
  
  
  
यत्प्रभूतेऽपि वित्तेऽर्थवृद्धिः करणीयेति । उक्तं च
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
अलब्धमर्थथं लिप्सेत लब्धं रक्षेदवेक्षया ।
  
  
  
   
  
  
  
  
  
  
  
रक्षितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥ २ ॥
  
  
  
  
  
  
  
   
  
  
  
अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वर्धितस्य तीर्थप्रतिपादनी
  
  
  
  
  
  
  
चेति लोकयात्रा । तत्रालभमानस्य न किंचिदस्ति । लब्धोऽप्यरक्ष्यमाणोऽर्थो
  
  
  
  
  
  
  
बहुपद्रवतया सद्यो विनश्यति । अवर्धमानश्वार्थ चार्थ: शनैरप्युपयुज्यमानोऽ-
  
  
  
अ
  
  
  
ञ्जनवत् क्षीयते । अनुपयुज्यमानः प्रयोजनोत्पत्तौ तुरु ल्योऽप्राप्तेनेति । अतः
  
  
  
  
  
  
  
प्राप्तस्य रक्षणविवर्धनोपयोगा: कार्या: । उक्तं च
  
  
  
   
  
  
  
15
   
  
  
  
10
   
  
  
  
  
  
  
  
   
  
  
  
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
  
  
  
  
  
  
  
तडागोदरसंस्थानां पररीवाह इवाम्भसाम् ॥ ३ ॥
  
  
  
  
  
  
  
   
  
  
  
इत्येवं संप्रधार्य मथुरागामि भाण्डमुपसंगृह्य शुभे तिथौ गुरुजनानुज्ञातस्त-
  
  
  
  
  
  
  
स्मान्नगराद्वाणिज्येन विनिर्गतः । तस्य च द्वौ वृषभोभौ वोढारावप्रधुरायां
  
  
  
  
  
  
  
नन्दुकसंजीवकनामानावभूताम् । अथ गच्छतस्तस्य महति वने दूरावरूढ -20
  
  
  
  
  
  
  
गिरिनिर्झरस्खलितवारिजनितकर्दमम मैग्नैकचरणवैकल्याच्छकटस्य चातिभार -
  
  
  
  
  
  
  
गुरुत्वात् कस्मिंश्चिदेशे कथमपि दैववशात्तयोर्वृषभयोः संजीवको युगभङ्गं
  
  
  
  
  
  
  
कृत्वा निषसाद । तं च दृष्ट्वा वर्धमानक: सार्थवाहः परं विषादमगमत् ।
  
  
  
  
  
  
  
त्र्यहं चोदीक्ष्य यदासौ न वै कल्यतां लभते स्म तदा तस्य रक्षिपुरुपात्रिषान्नि-
  
  
  
  
  
  
  
योज्य शेपषसार्थसंरक्षणार्थं बहह्वपायं वनमिति मत्वा यथामिभिलपिषितं दिगन्तरं 25
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
अथेदमारभ्यते मित्रभेदं नाम प्रथमं तन्त्रम् । यस्यायं आद्यः लोकः ।
वर्धमानो महान्स्नेह: सिंहगोवृ
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥
राजपुत्रा आहुः । कथमेतत् । विष्णुशर्मा कथयति ।
अस्ति दक्षिणापथे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितवृत्ति-
र्वर्धमानको नाम सार्थवाहः प्रतिवसति स्म । तस्य कदा
यत्प्रभूतेऽपि वित्तेऽर्थवृद्धिः करणीयेति । उक्तं च
अलब्धमर्
रक्षितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥ २ ॥
अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वर्धितस्य तीर्थप्रतिपादनी
चेति लोकयात्रा । तत्रालभमानस्य न किंचिदस्ति । लब्धोऽप्यरक्ष्यमाणोऽर्थो
बहुपद्रवतया सद्यो विनश्यति । अवर्धमानश्
अ
ञ्जनवत् क्षीयते । अनुपयुज्यमानः प्रयोजनोत्पत्तौ तु
प्राप्तस्य रक्षणविवर्धनोपयोगा: कार्या: । उक्तं च
15
10
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां प
इत्येवं संप्रधार्य मथुरागामि भाण्डमुपसंगृह्य शुभे तिथौ गुरुजनानुज्ञातस्त-
स्मान्नगराद्वाणिज्येन विनिर्गतः । तस्य च द्वौ वृष
नन्दुकसंजीवकनामानावभूताम् । अथ गच्छतस्तस्य महति वने दूरावरूढ -
गिरिनिर्झरस्खलितवारिजनितकर्दमम
गुरुत्वात् कस्मिंश्चिदेशे कथमपि दैववशात्तयोर्वृषभयोः संजीवको युगभङ्गं
कृत्वा निषसाद । तं च दृष्ट्वा वर्धमानक: सार्थवाहः परं विषादमगमत् ।
त्र्यहं चोदीक्ष्य यदासौ न वै कल्यतां लभते स्म तदा तस्य रक्षिपुरु
योज्य शे