This page has been fully proofread once and needs a second look.

पञ्चाब्दानन्तराच्च चतुःशतसंख्या बह्व्यो भविष्यन्ति । लोके च श्रूयते चत-
सृभिरजाभिरेका धेनुस्तरुणी जीववत्सा बहुक्षीरा सर्वगुणसंपन्ना लभ्यते ।
सोऽहं ताभिरजाभिरेव गवां शतं परिवर्तयिष्यामि । तासां च प्रसवापन्नानां
बलीवर्दाः केचिद्भविष्यन्ति । तैश्चाहं कृषिं कृत्वा बहु सस्यमुत्पादयिष्यामि । तस्य
विक्रयात् प्रभूतं सुवर्णं भविष्यति । शोभनं चेष्टकाचितं वेश्म प्राकाराभ्यन्तर्हितं
करिष्यामि । दासीदासबहलां सर्वोपस्करसंपन्नां च तां मम महतीं संपदं
दृष्ट्वावश्यं कश्चिद्योग्यतमो ब्राह्मणः सुरूपां कन्यां मे दास्यति । तस्यां च कालेनास्म-
द्भाग्योपबृंहितं दीर्घायुषमरोगं वंशधरं दारकं जनयिष्यामि । तस्य चाहं
यथाविधि जातकर्मादि कृत्वा सोमशर्मेति नाम करिष्यामि । वल्गति च
द्वारके ब्राह्मणी गृहकर्मव्यग्रा गवामभ्यागमनकाले सम्यग् दारकं प्रमादान्ना-
भिरक्षयिष्यति । तदा तामहं ब्राह्मणीं पुत्रस्नेहाभिभूतहृदयो लगुडेनोद्यम्य
ताडयिष्यामि । एवं तेन ध्यानस्थितेन लगुडं भ्रामयित्वाभ्याहतोऽसौ घटो
येन तस्यैवोपरि शतकपालभग्नो व्याविद्धसक्तुर्निपतितः । ततोऽसौ ब्राह्मणः
सक्तुधूलीधूसरिततनुः स्वप्नप्रतिबुद्धमिवात्मानं मन्यमानः परं वैलक्ष्यं जन-
हासं चोपगतः ।
 
इति प्रथमा कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । अनागतवती चिन्ता न कार्या । दृष्टे कार्ये <error>क्रिया-</error><fix>क्रिया</fix>
वर्तते । न भित्तिं विना चित्रकर्मेति। संपूर्णेच प्रसवकाले प्रसूता ब्राह्मणी शुभ-
लक्षणं दारकम् । अथ जातं दशदिवसोत्थाने च कृतकर्माणं दारकं परिरक्षार्थं
पितरि विन्यस्य ब्राह्मण्यशुचिवस्त्रशोधनायात्मनः शौचनिमित्तं संनिकृष्टां
सरितं गता। ब्राह्मणोऽपि दारिद्र्यदोषासहायतया चात्मनैव धृतस्तं बालमभि-
रक्षितवान् । अथ राजकुलात् पर्वके प्रवचनकरादाननिमित्तं ब्राह्मणस्याह्वायिका
राजमहिष्या दास्यनुप्रेषिता । शब्द्यमानोऽसौ ब्राह्मणः सहजदारिद्र्यसंतप्तश्चाचि-
न्तयत् । यदि सत्वरं न गच्छामि तदा कश्चिदन्यः श्राद्धं गृह्णाति । दारकस्य
रक्षको नास्ति । किं करोमीति । एवमवस्थिते यस्तस्याग्निहोत्रशरणे गृहे <error>पुत्रा</error><fix>पुत्रा-</fix>
निर्विशेषो नकुलो धान्यकणादिभिः संवर्धितस्तमेवावस्थाप्य गतोऽसौ
ब्राह्मणः । नकुलोऽप्यचिरादपश्यत् कृष्णसर्पं क्षितिविवरान्निर्गतं बालकस्या-