This page has been fully proofread once and needs a second look.

जलचरकपिकथा
 
यान्येव बुद्धिस्खलितानि नूनं

तान्येव बुद्धेः प्रतिबोधितानि ।
 

मनस्विनां तत्त्वविदां मनांसि
 

भिषग्वराणीव चिकित्सयन्ति ॥ २० ॥

 
 
अथ शिशुमारो <error>बलीवदनकं</error><fix>वलीवदनकं</fix> प्रज्ञाकौशलविनिश्चितमना एवमाह ।

 
मौर्ख्यं प्रख्यापयन्ति स्वं परं प्राझंज्ञं वदन्ति तु ।

धीराः स्वेषु तु कार्येषु भवन्त्यस्खलितोद्यताः ॥ २१ ॥

 
इत्युक्त्वा निहताशः स्वमालयमगात् ।
 

 
इति लब्धनाशं नाम चतुर्थ तन्त्रं समाप्तम् ॥
 
तन्त्रम् ४ ]
 
१०७