This page has been fully proofread once and needs a second look.

प्रायात् । गर्दभसकाशं गत्वाब्रवीत् । किं । भवान् प्रतिनिवृत्त इति । स आह ।
महाननर्थो मे समुत्पन्न आसीत् । न जाने गिरिशिखराकारं किमपि सत्त्वं ममो-
परि निपतितं यथायुःशेषतयाहमपेतस्तस्मात् । स आह । न त्वया विदितम् ।
उक्तं च
 
प्रायेण तु नृणां लोके त्रिवर्गमभिवाञ्छताम् ।
असन्तोऽपि हि वै विघ्ना उत्पद्यन्ते स्वभावतः ॥ १८ ॥
 
सा रासभी विहिताद्भुतशृङ्गारा त्वामवलोक्य सानुरागालिङ्गितुमुत्थिता
त्वं च कातरतया नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुं तया पुनर्नश्यतो
भवतोऽवलम्बनार्थं हस्तः प्रसारितः । न चान्यदत्र कारणम् । तदागच्छ । एत-
च्छ्रुत्वा गर्दभ आह । त्वया सह गच्छामीत्युक्त्वा गोमायुना पुनर्नीतस्तेन सिंहेन
गृहीत्वा व्यापादितश्च । ततस्तं हत्वा सिंह आह । भद्र । अयमौषधोपयोगो देवार्च-
नादि कृत्वोपयुज्यते । ततः सिद्धिं करोति । यतस्त्वमेवं निभृतो भूत्वाभिरक्ष
यावदहं स्नात्वा नित्यकर्म कृत्वागच्छामीत्युक्त्वा गतः । गते च सिंहे गोमायु-
ना महौषधमिति मत्वातिलौल्याद् गर्दभकर्णहृदयं स्वयमेव भक्षितम् । भक्ष-
यित्वा सुपरिमृष्टवक्त्रचरणोऽवस्थितः । स्नात्वागतश्च सिंहः प्रदक्षिणं कुर्वन्न
दृष्टवान् कर्णौ हृदयं च । आह च । किमिदं वृत्तम् । कथय क्व कर्णहृदयमस्य ।
गोमायुराह । स्वामिन् कुतोऽस्य मूर्खस्य कर्णहृदयम् । यस्य खलु कर्णहृदय-
मस्ति स किमेवंविधो भवति । आगतश्च गतश्चेति । ततः सिंहस्तूष्णीं स्थितः ।
 
इति प्रथमा कथा समाप्ता।
 
अतोऽहं ब्रवीमि । नाहं गर्दभ इति । तद्गच्छतु भवान् । नाहं त्वया
पुनः प्रतारयितुं शक्यः ।
 
कृतकवचनैः कार्यारम्भैस्त्वयाप्यनुवर्तितं
निभृतनिभृतैः प्रज्ञादोषैर्मयाप्युपलक्षितम् ।
अतिशयगुणं त्वत्पाण्डित्यं मयाप्यनुवर्तितं
कृतकवचनैः कालो नीतः समेन समं गतम् ॥ १९ ॥
 
साधु चेदमुच्यते ।