This page has been fully proofread once and needs a second look.

१०६
 
लब्धनाशम्
 
[ तन्त्रम् ४
 
प्रायात् । गर्दभसकाशं गत्वाब्रवीत् । किं । भवान् प्रतिनिवृत्त इति । स आह ।

महाननर्थो मे समुत्पन्न आसीत् । न जाने गिरिशिखराकारं किमपि सत्त्वं ममो-

परि निपतितं यथायुः शेषतयाहमपेतस्तस्मात् । स आह । न त्वया विदितम् ।

उक्तं च
 

 
प्रायेण तु नृणां लोके त्रिवर्गमभिवाञ्छताम् ।
 

असन्तोऽपि हि वै विघ्ना उत्पद्यन्ते स्वभावतः ॥ १८ ॥

 
सा रासभी विहिताद्भुतशृङ्गारा त्वामवलोक्य सानुरागालिङ्गितुमुत्थिता

त्वं च कातरतया नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुं तया पुनर्नश्यतो

भवतोऽवलम्बनार्थं हस्तः प्रसारितः । न चान्यदत्र कारणम् । तदागच्छ । एत
-
च्छ्रत्यारुत्वा गर्दभ आह । त्वया सह गच्छामीत्युक्त्वा गोमायुना पुनर्नीतस्तेन सिंहन
हेन
गृहीत्वा व्यापादितश्च । ततस्तं हत्वा सिंह आह । भद्र । अयमौषधोपयोगो देवार्-

नादि कृत्वोपयुज्यते । ततः सिद्धिं करोति । यतस्त्वमेवं निभृतो भूत्वा भिरक्ष

यावदहं स्नात्वा नित्यकर्म कृत्वागच्छामीत्युक्त्वा गतः । गते च सिंहे गोमायु-

ना महौषमिति मत्वातिलोलौल्याद् गर्दभकर्णहृदयं स्वयमेव भक्षितम् । भक्ष-

यित्वा सुपरिमृष्टवक्त्रचरणोऽवस्थितः । स्नात्वागतश्च सिंह:हः प्रदक्षिणं कुर्व
न्न
दृष्टवान् कर्णोणौ हृदयं च । आह च । किमिदं वृत्तम् । कथय क्व कर्णार्णहृदयमस्य ।

गोमायुराह । स्वामिन् कुतोऽस्य मूर्खस्य कर्णहृदयम् । यस्य खलु कर्णहृदय
-
मस्ति स किमेवंविधो भवति । आगतकाश्च गतश्चेति । ततः सिंहस्तूष्णीं खिस्थितः

 
इति प्रथमा कथा समाप्ता।
 

 
अतोऽहं ब्रवीमि । नाहं गर्दभ इति । तद्च्छतु भवान् । नाई ला
हं त्वया
पुनः प्रतारवियितुं शक्यः ।
 

 
कृतकवचनैः कार्यारम्मैभैस्त्वयाप्यनुनर्वित
वर्तितं
निभृनिभृतैः प्रशाज्ञादोषैर्मयाप्युपलचिवक्षितम् ।

अतिशयगुणं त्वत्पाण्डित्यं मयाप्यनुवर्तितं

कृतकवचनैः काळोलो नीतः समेन समं गम् ॥ १९ ॥
 
खा

 
सा
धु देवचेदमुच्यते ।