This page has been fully proofread once and needs a second look.

कर्णहृदयविहीनगर्दभकथा
 
शाठ्यादिच्छसि मां हन्तुं प्रतिशाठ्यं कृतं मया ।
 

मायां तु भवतः कृत्वा मृत्योरात्मा विमोचितः ॥ १६ ॥
 

 
तं च तस्य चित्तनिश्चयं ज्ञात्वा शिशुमारोऽब्रवीत् । भद्र हृदयं यदि

नास्ति तथाप्यागच्छाह
मन्येनौषधक्रमेण तस्या व्याधिप्रतीकारं करिष्ये । वानरोऽ-

ब्रवीत् । दुष्ट नाहं गद्र्दभः ।
 
कथा - १.]
 

 
आगतश्च गतश्चैव गत्वा यः पुनरागतः ।

अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ॥ १७ ॥
स.

 
आह । कथं चैतत् । वानर आह ।
 
१०५
 

 
अथ कर्णहृदयविहीनगर्दर्भकथा नाम प्रथमा कथा ।

 
अस्ति कस्मिंश्चिद्वनोद्देशे सिंह :हः प्रतिवसति स्म । तस्य चैको गोमायुरनुचरः।

स च सिंहः कदाचित् कुक्षिरोगाभिभूतोऽकिंचित्करः संवृत्तः । क्षुत्क्षामकण्ठन
ठेन
च गोमायुनाऽमिभिहितः । देव कथमस्माकमव्यापाराणां प्राणयात्रेति । सोऽब्रवीत् ।

भद्र । अयं व्याधिः केवलं गर्भकर्णहृदयेन भैषजेन निवर्तते । अन्यथा न । अतो

मे महता यत्नेन गर्दर्भभं त्वमानय । स आह । यथाऽज्ञापयति स्वामी । इत्युक्त्वा

गत्वा नगरसमीपे रजकस्य गर्दभं दृष्ट्रावाह। भद्र किमसि कृशः । सोऽब्रवीत् ।

वयस्य महता वस्त्रमारभारेण प्रतिदिवसं जीवामि । न चाहारमस्माद् दुरात्मनो लभे

हमिति । सोऽब्रवीत् । किमनया यातनया । अहं भवन्तं तत्र नयामि यत्र भवान्

स्वर्गगतमिवात्मानं मन्यते । सोऽब्रवीत् । कथय कथम् । स आह । अस्यां

नराज्यां मरकतसदृशशष्पप्राग्रायां नदीसनाथायामाभमभिनवयौवनसंपन्नास्तिस्त्रो

रूपवत्यो रासभ्योऽदृष्टपूर्वा अपि <error>मन्येऽनेवैव</error><fix>मन्येऽनेनैव</fix> निर्वेदेनापक्रान्ताः । तासामहं भवन्तं

मध्ये प्रापयामीति । तं श्रुत्वा तथा मानामेति प्रतिपन्नः । उपनीतब्धश्च सिंहान्तिकं

मूर्खः । क्रमप्राप्तं च तं रासभं दृष्द्ट्वातिहर्षमुत्प्लुत्य सिंहेनाकाक्रान्तोऽपि गर्दस्तस्या-

सामर्थ्यात् कथंचिद्पेतोऽतीवत्रस्तहृदयः प्रतिनिवृत्यानवलोकयन् पलायितः ।

अथ गोमायुना सिंहोऽमितिः । भीःभिहितः । भोः किमेवंविधः प्रहारस्ते । यस्तावद्गर्दभमप्यु-

पनीतं हन्तुमसमर्थः सं त्वं कथं सपत्ना ञ्जेष्यसि । स आ। असंशयमेतदेव ।

पुनस्तावदानीयता मधुना तं निध्ष्यामीति (स। स । सज्जीजो भवास्मिन्मया दृष्टा-

पदानोऽपि प्रशाज्ञासामर्थ्यादानीतो यथा न पुनस्तथैव विक्रमिष्यतीति