This page has not been fully proofread.

लब्धनाशम्
 
[ तन्त्रम् ४
 
उपलनिकषं सुवर्णं पुरुषो व्यवहारनिकप उद्दिष्टः ।
धूर्निकषो गोवृपभः स्त्रीणां तु न विद्यते निकपः ॥ १३ ॥
अतः स्त्रीकृते मया मित्रवधः कर्तव्यः । एवं वञ, छिशुमारी वानरणो-
क्तः । किं भवान् वक्ति । स आह न किंचिदिति । ततस्तद्कथनाज्जातविकारों
वानरञ्चाचिन्तयत् । शिशुमारो यन्मया पृष्टो न किंचिदूचे किमत्र कारणम् ।
तदहं प्रज्ञया तस्यान्तर्गतमाकर्पयामि । इति संचिन्त्य पुनरपि सनियंन्धं तमप्र-
च्छत् । स आह । मम भार्याऽशक्यव्याधिपीडिता तेनाहं विमना इति । वानर
आह । भिषमन्त्रिजापात् पुष्टया न किंचित प्रतिक्रियते । शिशुमारणाम ।
पृष्टास्तेऽप्याहुः । वानरहृदयव्यतिरेकेण न जवतीति । तत्वा वानरः
स्वात्मानं गतासुमिव मन्यमानः स्वगतमचिन्तयत् । कष्टं नष्टोऽस्मि । त्वं
प्यजितेन्द्रियत्वफलमनुभवामि । किं च,
 
१०४
 
वनेsपि दोपाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रिय निग्रहस्तपः ।
अकुत्सितं कर्मणि यः प्रवर्तत
 
निवृत्तरागस्य गृहं तपोवनम् ॥ १४ ॥
 
इत्यालोच्य शिशुमारमाह। भद्र न शोभनमाचरितं त्वया यशेषं ताकि
प्रथममेव त्वया मे न कथितम् । अहं हृदयं तवैव स्थापयित्वा समागतः ।
तद्गृहीत्वागमनमुचितम् । उक्तं च
 
धर्ममर्थं च कामं च वितयं योऽभिवाञ्छति ।
 
सोऽरिक्तपाणिः पश्यंत ब्राह्मण नृपति स्त्रियम् ॥ १५ ॥
असावाह । क सद्वृदयम् । वानरोऽब्रवीत् । तस्मिोवोदुम्बरे । बानर-
हृदयं च सदा तरुपु तिष्ठतांति प्रसिद्धम् एतदर्थं यदि कारणं भवतस्तमित्य
हृदयं गृहीत्वागम्यताम् । तच्छ्रुत्वा शिशुमारः सानन्दं प्रतिनिवृत्य तीरं गतः ।
अथ बहुमनोरथो वानरः ससंभ्रम त्यो दुम्बरशास्त्रां समधिरूडो इन्त सम्भा
प्राणास्तावादिति चिन्तयंस्तिष्ठति। शिशुमारस्त्यधस्ताद प्रवीत्। भद्र भूषयं गृही-
त्वा शीघ्रमागच्छ । स विहस्याह न पुनरागमिष्यामि । विज्ञातं मया सर्वम् ।
पतगुद्धिपूर्वं वाक्यं मयोक्तम् । गम्यतां रे मूर्ख किं शरीराहिदयं विश्वति ।