This page has been fully proofread once and needs a second look.

तन्त्रम् ४ ]
 
शोकारतिभयत्राणं प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ७ ॥
 
शिशुमार आह ।'
 
198
 
शोकारतिभयत्वाणं प्रीतिवित्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ७ ॥
 
जलजकापकथा
 
तथापि
 

 
दर्शितानि कलत्राणि गृहे भुक्तमशङ्कितम् ।

कथितानि रहस्यानि सौहृदं किमतः परम् ॥ ८ ॥
 

 
तद्गृहगमनदारदर्शनैकपात्राभिसंबन्धी
 
मया भवान् न कृतः । वानरेणो-
क्तम् । किमनेन सामान्यजनस्यायं संबन्धः । अपि च

 
खले नटानामिव दारदर्शनं
 

गवामिवापार्थकमेव भोजनम् ।
सन्तः प्रकृत्यैव हि येन संगमं
कुर्वन्त्ययत्नादपि तस्य यद्धितम् ॥ ९ ॥
 
सोऽब्रवीत् ।
 
मया भवान् नकृतः । वानरेणो-
गवामिवापार्थकमेव भोजनम् ।
 
सन्तः प्रकृत्यैव हि येन संगमं
 
कुर्वन्त्ययत्नादपि तस्य यद्धितम् ॥ ९ ॥
 

 
किमत्र चित्रं यदि सज्जनो जनः
 
१०३
 

करोति विद्वज्जनसाधुपूजनम् ।
 

करोति यन्त्रीनीचकुलोद्भवो जन-

स्तदद्भुतं शैल्त्यमिवार्कमण्डले ॥ १० ॥
 
*
 

 
तथापि
 
मित्रं वा बन्धुं वा नैवातिप्रणयपीडितं कुर्यात ।
 
त् ।
स्वं वत्समतिपिबन्तं विपाषाणकोट्याक्षिपति धेनुः ॥ ११ ॥

 
तद्भद्र ममापि भवते किंचित् प्रत्युपकरणमस्ति । अस्ति समुद्रमध्ये सुरम्ये

द्वीपप्रदेशेऽस्मद्गृहम् । तत्वारामृतास्वादतुल्याः कल्पवृक्षसदृशास्तरवः । तन्मम

पृष्ठमारुह्य गम्यतामस्मत्स्थानमिति । एवमुक्तोऽसावगमत् परं परितोमाह च ।

साधु भद्र प्रियं ममेदं क्षिप्रं मां तज्ञत्र प्रापयेति । अथासौ शिशुमारस्तं विनाश-

र्माणं विश्वासोपगतं वानरं पृष्ठे गृहीत्वा गच्छंश्चिन्तयामास । कष्टं भोः ।

 
स्त्रीकार्मिदमत्यर्थं गरीयः सारमेव च ।
 

तदर्थं दारुणं कर्म निन्दामि च करोमि च ॥ १२ ॥