This page has not been fully proofread.

तन्त्रम् ४ ]
 
शिशुमार आह ।'
 
198
 
शोकारतिभयत्वाणं प्रीतिवित्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ७ ॥
 
जलजकापकथा
 
तथापि
 
दर्शितानि कलत्राणि गृहे भुक्तमशङ्कितम् ।
कथितानि रहस्यानि सौहृदं किमतः परम् ॥ ८ ॥
 
तद्गृहगमनदारदर्शनैकपात्राभिसंबन्धी
 
क्तम् । किमनेन सामान्यजनस्यायं संबन्धः । अपि च
खले नटानामिव दारदर्शनं
 
सोऽब्रवीत् ।
 
मया भवान् नकृतः । वानरेणो-
गवामिवापार्थकमेव भोजनम् ।
 
सन्तः प्रकृत्यैव हि येन संगमं
 
कुर्वन्त्ययत्नादपि तस्य यद्धितम् ॥ ९ ॥
 
किमत्र चित्र यदि सज्जनो जनः
 
१०३
 
करोति विद्वज्जनसाधुपूजनम् ।
 
करोति यन्त्रीचकुलोद्भवो जन-
स्तदद्भुतं शैल्यमिवार्कमण्डले ॥ १० ॥
 
*
 
मित्रं वा बन्धुं वा नैवातिप्रणयपीडितं कुर्यात ।
 
स्वं वत्समतिपिबन्तं विपाणकोट्याक्षिपति धेनुः ॥ ११ ॥
तद्भद्र ममापि भवते किंचित प्रत्युपकरणमस्ति । अस्ति समुद्रमध्ये सुरम्ये
द्वीपप्रदेशेऽस्मद्गृहम् । तत्वामृतास्वादतुल्याः कल्पवृक्षसहशास्तरवः । तन्मम
पृष्ठमारुह्य गम्यतामस्मत्स्थानमिति । एवमुक्तोऽसावगमत् परं परितोपमाह च ।
साधु भद्र प्रियं ममेदं क्षिप्रं मां तज्ञ प्रापयेति । अथासौ शिशुमारस्तं विनाश-
घर्माणं विश्वासोपगतं वानरं पृष्ठे गृहीत्वा गच्छश्चिन्तयामास । कष्टं भोः ।
स्त्रीकार्थमिदमत्यर्थं गरीयः सारमेव च ।
 
तदर्थ दारुणं कर्म निन्दामि च करोमि च ॥ १२ ॥