This page has been fully proofread once and needs a second look.

साधविग्रहम्
 
घटा हि राज्ञामभिषेककाले

सहाम्भसैवापदमुद्भिगिरन्ति ॥ ११६ ॥
 

 
न च कश्चिदनधिगमनीयो नामास्त्यापदाम् । उक्तं च

 
रामप्रव्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं
 
१००
 
[ तन्त्रम् ३
 

वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।

विष्णोर्चावामनतां तथार्जुनवधं संचिन्त्य लङ्केश्वरं
 
सर्व

सर्वं
कालवशादुपैति पुरुषः कः कं परिलात्रायते ॥ ११७ ॥

 
क्व च दशरथः स्वर्गे युद्ध्वा सुरेन्द्रसुहृद्तः
 

क्व
च जलनिधेर्वेलां बद्ध्वा नृपः सगरो गतः ।

क्व
च करतलाज्जातो पैवैन्यः क्व सूर्यतनुर्मनु
 
-
र्ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥ ११८ ॥

 
नृपतिः सचिवाः प्रमदाः पुराणशोच्यानि काननवनानि ।

स च ते च ताञ्च साश्च तानि च कृतान्तदंष्ट्राषिविनष्टानि ॥ ११९ ॥

 
श्रुतेन बुद्धिर्व्यसनेन मूर्खता

मदेन नागः सलिलेन निम्गा।

निशा शशाङ्केन धृतिः समाधिना
 

नयेन चालंक्रियते नरेन्द्रता ॥ १२० ॥

 
मुदं विषादः शरदं हिमागम-

स्तमो विवस्वान् सुकृतं कृतन्त्रता ।
घ्नता ।
प्रियोपपत्तिः शुचमापदं नयः
 

श्रियं समृद्धामपि हन्ति दुर्नयः ॥ १२१ ॥

 
तत्सर्वथा प्रजा न्यायेन मन्त्रसुखमनुषर्तयम्वर्तयन् राजा राज्यसुखमनुभवतीति ।

 
इति संधिविग्रहं काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् ।