This page has not been fully proofread.

साधविग्रहम्
 
घटा हि राज्ञामभिषेककाले
सहाम्भसैवापदमुद्भिरन्ति ॥ ११६ ॥
 
न च कश्चिदनधिगमनीयो नामास्त्यापदाम् । उक्तं च
रामप्रव्रजन बलेर्नियमनं पाण्डोः सुतानां वनं
 
१००
 
[ तन्त्रम् ३
 
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
विष्णोर्चामनतां तथार्जुनवधं संचिन्त्य लङ्केश्वरं
 
सर्व कालवशादुपैति पुरुषः कः कं परिलायते ॥ ११७ ॥
क्व च दशरथः स्वर्गे युद्ध्वा सुरेन्द्रसुहृद्रतः
 
क च जलनिधेर्वेलां बद्ध्वा नृपः सगरो गतः ।
क च करतलाज्जातो पैन्यः क सूर्यतनुर्मनु
 
र्ननु बलवता कालेनैते प्रबोध्य निमीलताः ॥ ११८ ॥
नृपतिः सचिवाः प्रमदाः पुराणशोच्यानि काननवनानि ।
स च ते च ताञ्च सानि च कृतान्तदंष्ट्राषिनष्टानि ॥ ११९ ॥
श्रुतेन बुद्धिर्व्यसनेन मूर्खता
मदेन नागः सलिलेन निम्रगा।
निशा शशाङ्केन धृतिः समाधिना
 
नयेन चालक्रियते नरेन्द्रता ॥ १२० ॥
मुदं विषादः शरदं हिमागम-
स्तमो विवस्वान् सुकृतं कृतन्त्रता ।
प्रियोपपत्तिः शुचमापदं नयः
 
श्रियं समृद्धामपि हन्ति दुर्नयः ॥ १२१ ॥
तत्सर्वथा प्रजा न्यायेन मन्त्रसुखमनुषर्तयम् राजा राज्यसुखमनुभवतीति ।
इति संधिविग्रहं काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् ।