This page has been fully proofread once and needs a second look.

तदद्य जितारेर्मद्विभोर्यथापूर्वं निद्रालाभो भविष्यति । उच्यते चैतत् ।
 
निःसर्पे हतसर्पे वा भवने सुप्यते सुखम् ।
दृष्टनष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते ॥ १११ ॥
 
विस्तीर्णव्यवसायसाध्यमहतां स्निग्धैः प्रयुक्ताशिषां
कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् ।
मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः
सामर्षेपे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥ ११२ ॥
 
तदवसितकार्यारम्भस्य हि मे विश्राम्यतीव मनः । कथम् ।
 
विषितज्वरमिव हृदयं गात्रं लघुतरमिवावसितभारम् ।
तीर्णार्णवस्य च मनो भवति रिपाववसितप्रतिज्ञस्य ॥ ११३ ॥
 
तदिदमधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमे-
णाचलछत्रासनश्रीश्चिरं भुङ्क्ष्व । अपि च
 
प्रजां न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः ।
अजागलस्तनस्येव तस्य नाम निरर्थकम् ॥ ११४ ॥
 
गुणेषु रागो व्यसनेष्वनादरो
रतिः सुनीतेषु च यस्य भूपतेः ।
चिरं स भुङ्क्तेऽचलचामरांशुकां
सितातपत्राभरणां नृपश्रियम् ॥ ११५ ॥
 
न च त्वयावाप्तराज्योऽहमिति कृत्वा श्रीमदेनात्मा व्यंसयितव्यः । यत्का-
रणम् । चला हि राज्ञां विभूतयः । कथम् । वंशारोहणवद्राज्यलक्ष्मीरारोप्य-
क्षणनिपाता पारतरसवत् प्रयत्नशतैरपि दुर्वार्या स्वाराधिताप्यन्ते विप्रलम्भिनी
वानरपतिरिवानेकचित्तचपला पद्मपत्रोदकराजिरिव दुःसंश्लेषणीया पवनगति-
रिव चटुलानार्यसंगतिरिवास्थिराशीविषजातिरिव दुरुपकार्या संध्याभ्ररेखेस्रे
मुहूर्तरागा जलबुद्बुदपङ्किक्तिरिव स्वभावङ्गुरारां शरीरप्रकृतिरिव क्रियमाण-
कृतघ्ना स्वप्नलब्धद्रविणराशिरिव क्षणदृष्टनष्टा । किं बहुना
 
यदैव राज्ये क्रियतेऽभिषेक-
स्तदैव बुद्धिर्व्यसनेषु योज्या ।