This page has been fully proofread once and needs a second look.

काकोलूकीयकथा
 
९९
 
तदद्य जितारेर्मद्विभोर्यथापूर्वं निद्रालाभो भविष्यति । उच्यते चैतत् ।

 
निःसर्पे हतसर्पे वा भवने सुप्यते सुखम् ।

दृष्टनष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते ॥ १११ ॥

 
विस्ती र्णव्यवसायसाध्यमहतां स्निग्धैः प्रयुक्ताशिषां

कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् ।

मानोत्सेक पराक्रमव्यसनिन:नः पारं न यावद्द्वता:
 
गताः
सामर्षे हृदयेऽवकाशविया तावत्कथं निर्वृतिः ॥ ११२ ॥
 
तन्त्रम् ३ ]
 
तद्

 
तद
वसितकार्यारम्भस्य हि मे विश्राम्यतीव मनः । कथम् ।

 
विषितज्वररामिव हृदयं गालंत्रं लघुतरमिवावासितभारम् ।

तीर्णार्णवस्य च मनो भवति रिपाववसितप्रतिज्ञस्य ॥ ११३ ॥

 
दिदमधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौसात्रादिक्रमे-

णाचलछलात्रासनश्रीश्चिरं भुङ्क्ष्व । अपि च
 

 
प्रजां न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः ।

अजागलस्तनस्येव तस्य नाम निरर्थकम् ॥ ११४ ॥

 
गुणेषु रागो व्यसनेष्वनादरो
 

रतिः सुनीतेषु च यस्य भूपतेः ।
 

चिरं स भुङ्क्तेऽचलचामरांशुकां
 

सितातपत्राभरणां नृपश्रियम् ॥ ११५ ॥
 

 
न च त्वयावाप्तराज्योऽहमिति कृत्वा श्रीमदेनात्मा व्यंसयितव्यः । यत्का-

रणम् । चला हि राज्ञां विभूतयः । कथम् । वंशारोहणद्राज्यलक्ष्मीरारोप्य
-
क्षणनिपाता पारतरसवत् प्रयत्नशतैरपि दुर्वार्या स्वाराधिताप्यन्ते विप्रलम्भिनी

वानरपतिरिवानेक चित्तचपला पद्मपलोत्रोदकराजिरिव दुःसंश्लेषणीया पवनगति-

रिव चटुलानार्यसंगतिरिवास्थिराशीविजातिरिव दुरुपकार्या संध्याक्षभ्ररेखेव

मुहूर्तरांरागा जलबुद्बुदपङ्किरिव स्वभावमनुभङ्गुरा शरीरप्रकृतिरिव क्रियमाण.
-
कृतघ्ना स्वप्नलब्धद्रविणराशिरिव क्षणदृष्टष्टा । किं बहुना
 
यदे

 
यदै
व राज्ये क्रियतेऽभिषेक-
स्तदेष

स्तदैव
बुद्धिर्व्यसनेषु योग्ज्या ।