This page has been fully proofread once and needs a second look.

एकं हन्यान्न वा इन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ १०५ ॥
 
तदेवं दैवपुरुषकाराभ्यां युक्तस्यायत्नेन कार्यसिद्धयः संभवन्ति । यतः
 
प्रसरति मतिः कार्यारम्भ दृढीभवति स्मृति:तिः
स्वयमुपनमन्त्यर्था मन्त्रो न गच्छति विप्लवम् ।
फलति सकलं तत्किं चित्रं समुन्नतिमश्नुते <error>।</error><fix></fix>
भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ १०६ ॥
 
तत्त्यागबुद्धिशौर्यसंपन्नस्य राज्यमिति । उक्तं च
 
त्यागिनि शूरे विदुषि च वसति जनः स च जनो गुणीभवति ।
गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥ १०७ ॥
 
मेघवर्ण आह । तात सद्यः फलति नीतिशास्त्रं यत्त्वयानुकूल्येनानुप्रवि-
श्योलूकराजोऽरिमर्दनः सपरिजनो निःशेषः कृतः । चिरंजीच्या देव
 
तीक्ष्णोपायप्राप्तिगम्योऽपि योऽर्थ-
स्तस्याप्यादौ संश्रयः साधु युक्तः ।
उत्तुङ्गाग्रः सारभूतो वनानां
नानभ्यर्च्य छिद्यते पादपेन्द्रः ॥ १०८ ॥
 
अथवा स्वामिन् किं तेनाभिहितेन यदन्तं क्रियाकालरहितम् । साध्व-
भिहितम् ।
 
अनिश्चितैरध्यवसायभीरुभि-
र्यथेष्टसंलापरतिप्रयोजनैः ।
फले विसंवादमुपागता गिरः
प्रयान्ति लोके परिहास्यवस्तुताम् ॥ १०९ ॥
 
न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कार्यः । यत्कारणम् ।
 
शक्ष्यामि कर्तुमिदमल्पमयत्नसाध्य-
मत्रादरः क इति कृत्यमवेक्षमाणाः ।
केचित् प्रमादतमसा परितापदुःख-
मापत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥ ११० ॥