This page has been fully proofread once and needs a second look.

साधविग्रहम्
 
एकं हन्यान्न वा इन्यादिषुर्मुक्तो धनुष्मता ।
 

बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ १०५ ॥
 

 
तदेवं दैवपुरुषकाराभ्यां युक्तस्यायलेत्नेन कार्यसिद्धयः संभवन्ति । यतः

 
प्रसरति मतिः कार्यारम्भ दृढीभवति स्मृति:
 

स्वयमुपनमन्त्यर्था मन्त्रो न गच्छति विप्लवम ।
म् ।
फलति सकलं तत्किं चित्वंरं समुन्नतिमञ्जुश्नुते
<error>।</error><fix></fix>
भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ १०६ ॥

 
तत्त्यागबुद्धिशौर्यसंपन्नस्य राज्यमिति । उक्तं च
 

 
त्यागिनि शूरे विदुषि च वसति जनः स च जनो गुणीभवति ।

गुणवति धनं धनाच्छ्रीरीः श्रीमत्याज्ञा ततो राज्यम् ॥ १०७ ॥

 
मेघवर्ण आह । तात सद्यः फलति नीतिशास्त्रं यस्त्त्वयानुकूल्यंयेनानुप्रवि-

श्योलूकराजोऽरिमर्दनः सपरिजनो निःशेषः कृतः । चिरंजीच्या देव

 
तीक्ष्णोपायप्राप्तिगम्योऽपि योऽर्थ-

स्तस्याप्यादौ संश्रयः साधु युक्तः ।

उत्तुङ्गामःग्रः सारभूतो नानां
 

नानभ्यर्च्य छिद्यते पादपेन्द्रः ॥ १०८ ॥
 

 
अथवा स्वामिन् किं तेनाभिहितेन यदन्तं क्रियाकालरहितम् । साध्व-
९८
 
मि

भि
हितम् ।
 
[ तन्त्रम् ३
 

 
अनिश्चितैरभ्ध्यवसायभीरुभि-
'

र्
यथेष्टसंलापरतिप्रयोजनैः ।

फले विसंवादमुपागता गिरः
 

प्रयान्ति लोके परिहास्यवस्तुताम् ॥ १०५ ॥
 
९ ॥
 
न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कार्यः । यत्कारणम् ।
 

 
शक्ष्यामि कर्तुमिमल्पमयत्नसाभ्ध्य-
मला

मत्रा
दरः क इति कृत्मवेक्षमाणाः ।

केचित् प्रमादतमसा परितापदुःख-

मापापत्प्रसङ्गसुमंलभं पुरुषाः प्रयान्ति ॥ ११० ॥