This page has not been fully proofread.

काकोलूकीयकथा
 
वने प्रज्वलितो वह्निर्दहन् मूलानि रक्षति ।
समूलमुन्मूलयति वार्योघो मृदुशीतलः ॥ ९७ ॥
मेघवर्ण आह । एवमेतत् । अपि च
 
महत्त्वमेतन्महतां नयालंकारधारिणाम् ।
 
न मुश्बन्ति यदारम्भं कृच्छ्रेऽपि व्यसनोदये ॥ ९८ ॥
तदेवं भवता निःशेषाः शत्रवः कृताः । सोऽब्रवीत् । देव । एवमेतत् ।
 
तन्त्रम् ३ ]
 
उक्तं च-
ऋणशेषमनिशेषं व्याधिशेषं तथैव च ।
 
अरिशेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥ ९९ ॥
देव भाग्यसंपन्नस्त्वमेवासि । सर्वमारब्धं युष्मदर्थे सिध्यति । अपिच
शक्तं युक्तेन संधत्ते युक्तमाशुपराक्रमैः ।
तावुभौ वृद्धिसंपन्नौ क्रमव्ययसमन्वितौ ॥१०० ॥
जितात्मनः सत्यवतो धीमतो व्यवसायिनः ।
किं नामैवंविधस्यापि अयातव्यपदे स्थितम् । १०१ ॥
संप्राप्ते व्यसने न सीदति मतिः सिद्धौ न संहृष्यते
 
क्रोघं संहरति क्षमां च कुरुते काले च विस्पन्दते ।
कौलीनानि च संवृणोत्यवहितरिछद्रेषु जागर्ति य--
स्तस्यैवं चरितस्य वश्यमनसो हस्तस्थिताः संपदः । । १०२ ॥
कोऽहं को देशकालौ समविषमगुणाः के द्विषः के सहायाः
का शक्तिः कोऽभ्युपायो हितकरणविधी का प्य मे दैवसंपत् ।
संपत्तेः कोऽनुबन्धः प्रसिहतवचनस्योत्तरं किं च मे स्या-
दित्येवं कार्यसिद्धाववाहितमनसो नावसीदन्ति सन्तः ॥१०३ ॥
तत्र केवलमेकान्तशः शौर्य परं कार्य साधयति । उक्तं व
 
13
 
शर्हता हि रिपवो न हता भवन्ति
प्रशाहतास्तु सुहता न पुनर्भवन्ति ।
शखं निहन्ति पुरुषस्य शरीरमेकं
 
प्रज्ञा कुलं च विभवं च यशध इम्ति ॥ १०४ ॥