This page has not been fully proofread.

संधिविग्रहम्
 
[ तन्त्रम् ३
 
ष्यसि । तत्प्रसादनलब्धां च वृत्तिमासादयिष्यसीति । ततोऽहं युष्माकं वाहना-
र्थमागतः । तेन च सर्वमण्डूकानामिदमावेदितम् । ततस्तैः प्रहृष्टमनोभिः सर्वे-
रेव गत्वा मण्डूकराजाय जालपादनाम्ने निवेदितम् । अथासावपि मन्त्र
ऽत्यद्भुतमिति मन्यमानः ससंभ्रममागत्य हृदादुत्तीर्य संतुष्टस्तत्ष्माधिः ।
तदनुक्रमशो यथास्थानभाज उपासिताः । अन्ये चानाप्नुवन्तोऽनुपदं भावन्ति ।
मन्दविषोऽप्यात्मपुष्टयर्थमनेकप्रकारगतिविशेपानदर्शयत् । अथ जालपादो
लब्धस्पर्श एवाह ।
 
न तथा करिणा यानं रथेन तुरगेण वा ।
 
नरयानेन नावा वा यथा मन्दविषेण मे ॥ २४ ॥
 
अथ मन्दविषमन्येश्छद्मग्लानं जालपादोऽब्रवीन । भद्र किमित्यग
मन्दं मन्दमुह्यते न यथा पुरेति । स आह । देव । अग्राहारवकल्यास में यथा-
पूर्व वोढुं शक्तिरस्ति । अथासावत्रवीत् । भद्र भक्षय क्षुद्रमकानिति । म
आह । ममापीयमाशा किं तु पादीयाझ्या कृतप्रसादो भक्षयिष्यामि इति
त्वदायत्तजीवितोऽस्मि । ततोऽसावनुज्ञातः क्रमान् मण्डूकान, यथेष्टमभक्षयम् ।
कतिपयैरेवाहोभिर्बलवान् संवृत्तः । सुपरितुष्टान्तलनमवस्याभवत् ।
मण्डूका विविधाहाराश्छलपूर्वोपसाधिता: ।
 
कियन्तं कालमक्षीणा भवेयुः खादतो मम ॥ २५ ॥
अथ तच्छ्रुत्वा जातशको जालपादः किमनेनाभिहितमिनि तमप्रन्छन् ।
किं त्वयाभिहितम् । यतोऽसावाकारप्रच्छादनायाह । न
प्रतिबोध्यमानोऽब्रवीत् । स्वामिन् मयैतदुक्तम् ।
 
। पुन
 
वरं तीब्राशनिध्वस्तो भवेोऽपि वा।
न विप्रशापनिर्दग्धो जन्तुर्भूयात् कदाचन ॥ १६ ॥
अथैवं वर्तमाने जालपादः कृतकवचनव्यंसितमना नैवावबुध्यते । किं
बहुना तथा तेन ते सर्वेऽपि भक्षिता यथा बीजमानमपि नावशिष्ठम् ।
इति दशमी कथा समाप्ता ।
 
अतोऽहं त्रवीमि । स्कन्धेनापि बच्छमिति तद्राजन् यथा मन्दवि
षेण मण्डूका निहतास्तथा मयाप्वशेषाः शलवो इताः । तथा भ