This page has been fully proofread once and needs a second look.

देवेन्द्रद्रविणेश्वरान्तकसमैरभ्यर्चितो भ्रातृभिः
किं क्लिष्टः सुचिरं त्रिदण्डमवहच्छ्रीमान्न धर्मात्मजः ॥ ८२ ॥
 
रूपाभिजनसंपन्नौ माद्रीपुत्रौ गुणान्वितौ ।
गोसप्तिकर्मव्यापारे विराटप्रेष्यतां गतौ ॥ ८३ ॥
 
रूपेणाप्रतिमेन यौवनगुणैर्वंशे शुभे जन्मना
युक्ता श्रीरिव या तया विधिवशात् कालक्रमायातया ।
सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाज्ञप्तया
द्रौपद्या ननु मत्स्यराजभवने घृष्टं चिरं चन्दनम् ॥ ८४ ॥
 
मेघवर्ण आह । असिधाराव्रतमिव मन्येऽरिणा सह संवास:सः । सोऽब्र-
वीत् । देव । एवमेतत् । तथापि
 
सहते सुहृदिव भूत्वा प्राज्ञः शक्तिक्षये निराकारः ।
कालं प्रतीक्षमाणः प्रीतिप्रच्छादिताशक्तिः ॥ ८५ ॥
 
तत्किं बहुना न तादृङ्मया मूर्खसमागमो दृष्टपूर्वो वर्जयित्वैकं रक्ताक्षम् ।
तेन तु मम यथावस्थितं हृद्गतं ज्ञातम् । अन्ये ते पुनर्नाममात्रमन्त्रिणः । किं
तैरेतद्यैर्न विज्ञातम् ।
 
अरितोऽभ्यागतो भृत्यः शत्रुसंवासतत्परः ।
सर्पसंवासधर्मित्वान् नित्योद्वेगेन दूषितः ॥ ८६
 
प्लक्षन्यग्रोधबीजाशात् कपोतादिव शाल्मलेः ।
मूलोत्खातकरो दोषः पञ्चादपि भयंकरः ॥ ८७ ॥
 
आसने शयने याने पानभोजनवस्तुषु ।
दृष्टादृष्टप्रमत्तेषु प्रहरन्त्यरयोऽरिषु ॥ ८८ ॥
 
तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं बुधः ।
आत्मानमाहतो रक्षेत् प्रमादाद्धि विनश्यति ॥ ८९ ॥
 
साधु चेदमुच्यते ।
 
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः
संतापयन्ति कमपथ्यभुजं न रोगाः ।