This page has been fully proofread once and needs a second look.

संधिविग्रहम्
 
देवेन्द्रद्रविणेश्वरान्तकसमैरभ्यर्चितो भ्रातृभिः
 

किं विक्लिष्ट:टः सुचिरं त्रिदण्डमवहच्छ्रीमान्न धर्मात्मजः ॥८२ ॥

 
रूपाभिजनसंपन्नीनौ माद्रीपुत्रौ गुणान्वितौ ।

गोसप्तिकर्मव्यापारे विराटप्रेष्यतां गतौ ॥ ८३ ॥

 
रूपेणाप्रतिमेन यौवनगुणैर्वंशे शुभे जन्मना
 

युक्ता श्रीरिव या तया विधिवशात् कालक्रमायातया ।

सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाज्ञप्तया
 

द्रौपद्या ननु मत्स्यराजभवने घृष्टं चिरं चन्दनम् ॥ ८४ ॥

 
मेघवर्ण आह । असिधाराव्रतमिव मन्येऽरिणा सह संवास: । सोऽब्र-
वो

वी
त् । देव । एवमेतत् । तथापि
 

 
सहते सुहृदिव भूत्वा प्राज्ञः शक्तिक्षये निराकारः ।

कालं प्रतीक्षमाणः प्रीतिप्रच्छादिताशक्तिः ॥ ८५ ॥
 
[ तन्त्रम् ३
 
तल्कि

 
तत्किं
बहुना न तादृङ्मया मूर्खसमागमो दृष्टपूर्वो वर्जीयित्वैकं रक्ताक्षम् ।

तेन तु मम यथावस्थितं हृद्तं ज्ञातम् । अन्ये ते पुनर्नाममासमन्वित्रमन्त्रिणः । किं

तैरेतद्यैर्न विज्ञातम् ।
 

 
अरितोऽभ्यागतो भृत्यः शत्रुसंवासतत्परः ।

सर्पसंवासर्मित्वान् नित्योद्वेगेन दूषितः ॥८६॥

 
प्
लक्षन्यमोग्रोधबीजाशात् कपोतादिव शाल्मले: ।
लेः ।
मूलोत्खातकरो दोपःषः पञ्चादपि भयंकरः ॥ ८७ ॥

 
आसने शयने याने पानभोजनवस्तुषु ।

दृष्टादृष्टप्रमत्तेपुषु प्रहरन्त्यरयोऽरिषु ॥ ८८ ॥

 
तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं युबुधः ।
 

आत्मानमाहतो रक्षेत् प्रमादाद्धि विनश्यति ॥ ८९ ॥
 

 
साधु चेदमुच्यते ।
 

 
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः
 

संतापयन्ति कमपथ्यभुजं न रोगाः ।