This page has not been fully proofread.

संधिविग्रहम्
 
देवेन्द्रद्रविणेश्वरान्तकसमैरभ्यर्चितो भ्रातृभिः
 
किं विष्ट: सुचिरं त्रिदण्डमवहच्छ्रीमान्न धर्मात्मजः ॥८२ ॥
रूपाभिजनसंपन्नी माद्रीपुत्रौ गुणान्वितौ ।
गोसप्तिकर्मव्यापारे विराटप्रेष्यतां गतौ ॥ ८३ ॥
रूपेणाप्रतिमेन यौवनगुणैवंशे शुभे जन्मना
 
युक्ता श्रीरिव या तया विधिवशात् कालक्रमायातया ।
सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाज्ञप्तया
 
द्रौपद्या ननु मत्स्यराजभवने घृष्टं चिरं चन्दनम् ॥ ८४ ॥
मेघवर्ण आह । असिधाराव्रतमिव मन्येऽरिणा सह संवास: । सोज-
वोत् । देव । एवमेतत् । तथापि
 
सहते सुहृदिव भूत्वा प्राज्ञः शक्तिक्षये निराकारः ।
कालं प्रतीक्षमाणः प्रीतिप्रच्छादिताशक्तिः ॥ ८५ ॥
 
[ तन्त्रम् ३
 
तल्कि बहुना न ताङ्मया मूर्खसमागमो दृष्टपूर्वो वर्जीयित्वकं रक्ताक्षम् ।
तेन तु मम यथावस्थितं हृद्रतं ज्ञातम् । अन्ये ते पुनर्नाममासमन्विणः । किं
तैरेतद्यैर्न विज्ञातम् ।
 
अरितोऽभ्यागतो भृत्यः शत्रुसंवासतत्परः ।
सर्पसंवासघर्मित्वान् नित्योद्वेगेन दूषितः ॥८६॥
लक्षन्यमोधबीजाशात् कपोतादिव शाल्मले: ।
मूलोत्खातकरो दोपः पञ्चादपि भयंकरः ॥ ८७ ॥
आसने शयने याने पानभोजनवस्तुषु ।
दृष्टादृष्टप्रमत्तेपु प्रहरन्त्यरयोऽरिषु ॥ ८८ ॥
तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं युधः ।
 
आत्मानमाहतो रक्षेत् प्रमादाद्धि विनश्यति ॥ ८९ ॥
 
साधु चेदमुच्यते ।
 
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः
 
संतापयन्ति कमपथ्यभुजं न रोगाः ।